Tâm Tâm Sở Linh Tinh Lộ Tâm Ngoại Lộ Sắc Pháp Tương Tập Nhiếp Duyên Nghiệp Xứ


www.tudieu.de

CHƯƠNG 5: NGOẠI LỘ

Cõi - Sanh - Tử - Nghiệp

Bài đọc PDF (chuaphapluan.com) Bài nghe Youtube (buddhadhamma)
  • B57ChV Ngoại Lộ Tổng quan
  • B59ChV 31 Cõi
  • B60ChV 16 Nghiệp
  • B61ChV Lộ Tử
  • B57ChV Ngoại Lộ Tổng quan
  • B59ChV 31 Cõi
  • B60ChV 16 Nghiệp
  • B61ChV Lộ Tử
  • Lớp Zoom với Trung - chủ đề Ngoại Lộ
    03/01/2021
    80 Pháp thực tính & Níp bàn
    16/01/2021
    Uẩn Xứ và Giới
    17/01/2021
    31 Cõi
    24/01/2021
    Các cõi tam giới
    31/01/2021
    Tâm tục sinh và các cõi
    07/02/2021
    Thời gian và Thời kỳ
    21/03/2021
    Đổng lực & Sự yếu hiệp
    08/08/2021
    Lộ Ngũ Môn - Các cõi
    17/10/2021
    Nghiệp (1)
    17/10/2021
    Nghiệp (2)
    30/10/2021
    Người Tứ Quả
    13/11/2021
    Người Sơ Quả
    14/11/2021
    Người Tam Nhân
    20/11/2022
    Bộ Ngữ Tông - Bàng Sanh

    Họa Đồ

    Pháp - Nhân Quả

    12 Xứ

    18 Giới

    5 Uẩn

    19 Tâm tục sinh- 31 Cõi

    31 Cõi

    31 Cõi

    31 Cõi

    Loka - Đời

    31 Cõi

    31 Cõi

    Người - Cõi

    Cõi tầng thiền


    Người và Cõi


    5. Vīthimuttaparicchedo
    1. Vīthicittavasenevaṃ, pavattiyamudīrito.
    Pavattisaṅgaho nāma, sandhiyaṃ dāni vuccati.
    2. Catasso bhūmiyo, catubbidhā paṭisandhi, cattāri kammāni, catudhā maraṇuppatti ceti vīthimuttasaṅgahe cattāri catukkāni veditabbāni.
    Bhūmicatukkaṃ
    3. Tattha apāyabhūmi kāmasugatibhūmi rūpāvacarabhūmi arūpāvacarabhūmi ceti catasso bhūmiyo nāma.
    4. Tāsu nirayo tiracchānayoni pettivisayo asurakāyo ceti apāyabhūmi catubbidhā hoti.
    5. Manussā cātumahārājikā tāvatiṃsā yāmā tusitā nimmānarati paranimmitavasavattī ceti kāmasugatibhūmi sattavidhā hoti.
    6. Sā panāyamekādasavidhāpi kāmāvacarabhūmicceva saṅkhaṃ gacchati.
    7. Brahmapārisajjā brahmapurohitā mahābrahmā ceti paṭhamajjhānabhūmi.
    8. Parittābhā appamāṇābhā ābhassarā ceti dutiyajjhānabhūmi.
    9. Parittasubhā appamāṇasubhā subhakiṇhā ceti tatiyajjhānabhūmi.
    10. Vehapphalā asaññasattā suddhāvāsā ceti catutthajjhānabhūmīti rūpāvacarabhūmi soḷasavidhā hoti.
    11. Avihā atappā sudassā sudassī akaniṭṭhā ceti suddhāvāsabhūmi pañcavidhā hoti.
    12. Ākāsānañcāyatanabhūmi viññāṇañcāyatanabhūmi ākiñcaññāyatanabhūmi nevasaññānāsaññāyatanabhūmi ceti arūpabhūmi catubbidhā hoti.
    13. Puthujjanā na labbhanti, suddhāvāsesu sabbathā.
    Sotāpannā ca sakadāgāmino cāpi puggalā.
    14. Ariyā nopalabbhanti, asaññāpāyabhūmisu.
    Sesaṭṭhānesu labbhanti, ariyānariyāpi ca.
    Idamettha bhūmicatukkaṃ.
    Paṭisandhicatukkaṃ
    15. Apāyapaṭisandhi kāmasugatipaṭisandhi rūpāvacarapaṭisandhi arūpāvacarapaṭisandhi ceti catubbidhā paṭisandhi nāma.
    16. Tattha akusalavipākopekkhāsahagatasantīraṇaṃ apāyabhūmiyaṃ okkantikkhaṇe paṭisandhi hutvā tato paraṃ bhavaṅgaṃ pariyosāne cavanaṃ hutvā vocchijjati, ayamekāpāyapaṭisandhi nāma.
    17. Kusalavipākopekkhāsahagatasantīraṇaṃ pana kāmasugatiyaṃ manussānañceva jaccandhādīnaṃ bhummassitānañca vinipātikāsurānaṃ paṭisandhibhavaṅgacutivasena pavattati.
    18. Mahāvipākāni pana aṭṭha sabbatthāpi kāmasugatiyaṃ paṭisandhibhavaṅgacutivasena pavattanti.
    19. Imā nava kāmasugatipaṭisandhiyo nāma.
    20. Sā panāyaṃ dasavidhāpi kāmāvacarapaṭisandhicceva saṅkhaṃ gacchati.
    21. Tesu catunnaṃ apāyānaṃ manussānaṃ vinipātikāsurānañca āyuppamāṇagaṇanāya niyamo natthi.
    22. Cātumahārājikānaṃ pana devānaṃ dibbāni pañcavassasatāni āyuppamāṇaṃ, manussagaṇanāya navutivassasatasahassappamāṇaṃ hoti, tato catugguṇaṃ tāvatiṃsānaṃ, tato catugguṇaṃ yāmānaṃ, tato catugguṇaṃ tusitānaṃ, tato catugguṇaṃ nimmānaratīnaṃ, tato catugguṇaṃ paranimmitavasavattīnaṃ.
    23. Navasatañcekavīsa-vassānaṃ koṭiyo tathā.
    Vassasatasahassāni, saṭṭhi ca vasavattisu.
    24. Paṭhamajjhānavipākaṃ paṭhamajjhānabhūmiyaṃ paṭisandhibhavaṅgacutivasena pavattati.
    25. Tathā dutiyajjhānavipākaṃ tatiyajjhānavipākañca dutiyajjhānabhūmiyaṃ.
    26. Catutthajjhānavipākaṃ tatiyajjhānabhūmiyaṃ.
    27. Pañcamajjhānavipākaṃ catutthajjhānabhūmiyaṃ.
    28. Asaññasattānaṃ pana rūpameva paṭisandhi hoti. Tathā tato paraṃ pavattiyaṃ cavanakāle ca rūpameva pavattitvā nirujjhati, imā cha rūpāvacarapaṭisandhiyo nāma.
    29. Tesu brahmapārisajjānaṃ devānaṃ kappassa tatiyo bhāgo āyuppamāṇaṃ.
    30. Brahmapurohitānaṃ upaḍḍhakappo.
    31. Mahābrahmānaṃ eko kappo.
    32. Parittābhānaṃ dve kappāni.
    33. Appamāṇābhānaṃ cattārikappāni.
    34. Ābhassarānaṃ aṭṭha kappāni.
    35. Parittasubhānaṃ soḷasa kappāni.
    36. Appamāṇasubhānaṃ dvattiṃsa kappāni.
    37. Subhakiṇhānaṃ catusaṭṭhi kappāni.
    38. Vehapphalānaṃ asaññasattānañca pañcakappasatāni.
    39. Avihānaṃ kappasahassāni.
    40. Atappānaṃ dve kappasahassāni.
    41. Sudassānaṃ cattāri kappasahassāni.
    42. Sudassīnaṃ aṭṭha kappasahassāni.
    43. Akaniṭṭhānaṃ soḷasa kappasahassāni.
    44. Paṭhamāruppādivipākāni paṭhamāruppādibhūmīsu yathākkamaṃ paṭisandhibhavaṅgacutivasena pavattanti. Imā catasso arūpapaṭisandhiyo nāma.
    45. Tesu pana ākāsānañcāyatanūpagānaṃ devānaṃ vīsatikappasahassāni āyuppamāṇaṃ.
    46. Viññāṇañcāyatanūpagānaṃ devānaṃ cattālīsakappasahassāni.
    47. Ākiñcaññāyatanūpagānaṃ devānaṃ saṭṭhikappasahassāni.
    48. Nevasaññānāsaññāyatanūpagānaṃ devānaṃ caturāsītikappasahassāni.
    49. Paṭisandhi bhavaṅgañca, tathā cavanamānasaṃ.
    Ekameva tathevekavisayañcekajātiyaṃ.
    Idamettha paṭisandhicatukkaṃ.
    Kammacatukkaṃ
    50. Janakaṃ upatthambhakaṃ upapīḷakaṃ upaghātakañceti kiccavasena.
    51. Garukaṃ āsannaṃ āciṇṇaṃ kaṭattākammañceti pākadānapariyāyena.
    52. Diṭṭhadhammavedanīyaṃ upapajjavedanīyaṃ aparāpariyavedanīyaṃ ahosikammañceti pākakālavasena cattāri kammāni nāma.
    53. Tathā akusalaṃ kāmāvacarakusalaṃ rūpāvacarakusalaṃ arūpāvacarakusalañceti pākaṭhānavasena.
    54. Tattha akusalaṃ kāyakammaṃ vacīkammaṃ manokammañceti kammadvāravasena tividhaṃ hoti.
    55. Kathaṃ? Pāṇātipāto adinnādānaṃ kāmesumicchācāro ceti kāyaviññattisaṅkhāte kāyadvāre bāhullavuttito kāyakammaṃ nāma.
    56. Musāvādo pisuṇavācā pharusavācā samphappalāpo ceti vacīviññattisaṅkhāte vacīdvāre bāhullavuttito vacīkammaṃ nāma.
    57. Abhijjhā byāpādo micchādiṭṭhi ceti aññatrāpi viññattiyā manasmiṃyeva bāhullavuttito manokammaṃ nāma.
    58. Tesu pāṇātipāto pharusavācā byāpādo ca dosamūlena jāyanti.
    59. Kāmesumicchācāro abhijjhā micchādiṭṭhi ca lobhamūlena.
    60. Sesāni cattāripi dvīhi mūlehi sambhavanti.
    61. Cittuppādavasena panetaṃ akusalaṃ sabbathāpi dvādasavidhaṃ hoti.
    62. Kāmāvacarakusalampi kāyadvāre pavattaṃ kāyakammaṃ, vacīdvāre pavattaṃ vacīkammaṃ, manodvāre pavattaṃ manokammañceti kammadvāravasena tividhaṃ hoti.
    63. Tathā dānasīlabhāvanāvasena.
    64. Cittuppādavasena panetaṃ aṭṭhavidhaṃ hoti.
    65. Dānasīlabhāvanāpacāyanaveyyāvaccapattidānapattānumodanadhammassavanadhammadesanā diṭṭhijukammavasena dasavidhaṃ hoti.
    66. Taṃ panetaṃ vīsatividhampi kāmāvacarakammamicceva saṅkhaṃ gacchati.
    67. Rūpāvacarakusalaṃ pana manokammameva, tañca bhāvanāmayaṃ appanāppattaṃ, jhānaṅgabhedena pañcavidhaṃ hoti.
    68. Tathā arūpāvacarakusalañca manokammaṃ, tampi bhāvanāmayaṃ appanāppattaṃ. Ārammaṇabhedena catubbidhaṃ hoti.
    69. Etthākusalakammamuddhaccarahitaṃ apāyabhūmiyaṃ paṭisandhiṃ janeti, pavattiyaṃ pana sabbampi dvādasavidhaṃ sattākusalapākāni sabbatthāpi kāmaloke rūpaloke ca yathārahaṃ vipaccati.
    70. Kāmāvacarakusalampi kāmasugatiyameva paṭisandhiṃ janeti, tathā pavattiyañca mahāvipākāni , ahetukavipākāni pana aṭṭhapi sabbatthāpi kāmaloke rūpaloke ca yathārahaṃ vipaccati.
    71. Tatthāpi tihetukamukkaṭṭhaṃ kusalaṃ tihetukaṃ paṭisandhiṃ datvā pavatte soḷasa vipākāni vipaccati.
    72. Tihetukamomakaṃ dvihetukamukkaṭṭhañca kusalaṃ dvihetukaṃ paṭisandhiṃ datvā pavatte tihetukarahitāni dvādasa vipākāni vipaccati.
    73. Dvihetukamomakaṃ pana kusalaṃ ahetukameva paṭisandhiṃ deti, pavatte ca ahetukavipākāneva vipaccati.
    74. Asaṅkhāraṃ sasaṅkhāra-vipākāni na paccati.
    Sasaṅkhāramasaṅkhāra-vipākānīti kecana.
    Tesaṃ dvādasa pākāni, dasāṭṭha ca yathākkamaṃ;
    Yathāvuttānusārena yathāsambhavamuddise.
    75. Rūpāvacarakusalaṃ pana paṭhamajjhānaṃ parittaṃ bhāvetvā brahmapārisajjesu uppajjati.
    76. Tadeva majjhimaṃ bhāvetvā brahmapurohitesu.
    77. Paṇītaṃ bhāvetvā mahābrahmesu.
    78. Tathā dutiyajjhānaṃ tatiyajjhānañca parittaṃ bhāvetvā parittābhesu.
    79. Majjhimaṃ bhāvetvā appamāṇābhesu.
    80. Paṇītaṃ bhāvetvā ābhassaresu.
    81. Catutthajjhānaṃ parittaṃ bhāvetvā parittasubhesu.
    82. Majjhimaṃ bhāvetvā appamāṇasubhesu.
    83. Paṇītaṃ bhāvetvā subhakiṇhesu.
    84. Pañcamajjhānaṃ bhāvetvā vehapphalesu.
    85. Tadeva saññāvirāgaṃ bhāvetvā asaññasattesu.
    86. Anāgāmino pana suddhāvāsesu uppajjanti.
    87. Arūpāvacarakusalañca yathākkamaṃ bhāvetvā āruppesu uppajjantīti.
    88. Itthaṃ mahaggataṃ puññaṃ, yathābhūmivavatthitaṃ.
    Janeti sadisaṃ pākaṃ, paṭisandhipavattiyaṃ.
    Idamettha kammacatukkaṃ.
    Cutipaṭisandhikkamo
    89. Āyukkhayena kammakkhayena ubhayakkhayena upacchedakakammunā ceti catudhā maraṇuppatti nāma.
    90. Tathā ca marantānaṃ pana maraṇakāle yathārahaṃ abhimukhībhūtaṃ bhavantare paṭisandhijanakaṃ kammaṃ vā, taṃkammakaraṇakāle rūpādikamupaladdhapubbamupakaraṇabhūtañca kammanimittaṃ vā, anantaramuppajjamānabhave upalabhitabbamupabhogabhūtañca gatinimittaṃ vā kammabalena channaṃ dvārānaṃ aññatarasmiṃ paccupaṭṭhāti, tato paraṃ tameva tathopaṭṭhitaṃ ārammaṇaṃ ārabbha vipaccamānakakammānurūpaṃ parisuddhaṃ upakkiliṭṭhaṃ vā upalabhitabbabhavānurūpaṃ tatthoṇataṃva cittasantānaṃ abhiṇhaṃ pavattati bāhullena, tameva vā pana janakabhūtaṃ kammaṃ abhinavakaraṇavasena dvārappattaṃ hoti.
    91. Paccāsannamaraṇassa tassa vīthicittāvasāne bhavaṅgakkhaye vā cavanavasena paccuppannabhavapariyosānabhūtaṃ cuticittaṃ uppajjitvā nirujjhati, tasmiṃ niruddhāvasāne tassānantarameva tathāgahitaṃ ārammaṇaṃ ārabbha savatthukaṃ avatthukameva vā yathārahaṃ avijjānusayaparikkhittena taṇhānusayamūlakena saṅkhārena janiyamānaṃ sampayuttehi pariggayhamānaṃ sahajātānamadhiṭṭhānabhāvena pubbaṅgamabhūtaṃ bhavantarapaṭisandhānavasena paṭisandhisaṅkhātaṃ mānasaṃ uppajjamānameva patiṭṭhāti bhavantare.
    92. Maraṇāsannavīthiyaṃ panettha mandappavattāni pañceva javanāni pāṭikaṅkhitabbāni, tasmā yadi paccuppannārammaṇesu āpāthagatesu dharantesveva maraṇaṃ hoti, tadā paṭisandhibhavaṅgānampi paccuppannārammaṇatā labbhatīti katvā kāmāvacarapaṭisandhiyā chadvāraggahitaṃ kammanimittaṃ gatinimittañca paccuppannamatītārammaṇaṃ upalabbhati, kammaṃ pana atītameva, tañca manodvāraggahitaṃ, tāni pana sabbānipi parittadhammabhūtānevārammaṇāni.
    93. Rūpāvacarapaṭisandhiyā pana paññattibhūtaṃ kammanimittamevārammaṇaṃ hoti.
    94. Tathā arūpapaṭisandhiyā ca mahaggatabhūtaṃ paññattibhūtañca kammanimittameva yathārahamārammaṇaṃ hoti.
    95. Asaññasattānaṃ pana jīvitanavakameva paṭisandhibhāvena patiṭṭhāti, tasmā te rūpapaṭisandhikā nāma.
    96. Arūpā arūpapaṭisandhikā.
    97. Sesā rūpārūpapaṭisandhikā.
    98. Āruppacutiyā honti, heṭṭhimāruppavajjitā.
    Paramāruppasandhī ca, tathā kāmatihetukā.
    Rūpāvacaracutiyā , aheturahitā siyuṃ;
    Sabbā kāmatihetumhā, kāmesveva panetarā.
    Ayamettha cutipaṭisandhikkamo.
    99. Iccevaṃ gahitapaṭisandhikānaṃ pana paṭisandhinirodhānantarato pabhuti tamevārammaṇamārabbha tadeva cittaṃ yāva cuticittuppādā asati vīthicittuppāde bhavassa aṅgabhāvena bhavaṅgasantatisaṅkhātaṃ mānasaṃ abbocchinnaṃ nadīsoto viya pavattati.
    100. Pariyosāne ca cavanavasena cuticittaṃ hutvā nirujjhati.
    101. Tato parañca paṭisandhādayo rathacakkamiva yathākkamaṃ eva parivattantā pavattanti.
    102. Paṭisandhibhavaṅgavīthiyo, cuticeha tathā bhavantare.
    Puna sandhi bhavaṅgamiccayaṃ, parivattati cittasantati.
    Paṭisaṅkhāyapanetamaddhuvaṃ , adhigantvā padamaccutaṃ budhā;
    Susamucchinnasinehabandhanā, samamessanti cirāya subbatā.
    Iti abhidhammatthasaṅgahe vīthimuttasaṅgahavibhāgo nāma
    Pañcamo paricchedo.


    www.tudieu.de