A Tỳ Đàm - Lớp Zoom với Trung
www.tudieu.de

Lobhasahagatacittā


(bấm vào từng nút tâm để xem phân tích trích cú theo chánh tạng Pāḷi - xem bản tiếng Việt)
 

Katame dhammā akusalā?
Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti

rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā
dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha,
tasmiṃ samaye phasso hoti,
vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti,
vitakko hoti, vicāro hoti, sukhaṃ hoti, cittassekaggatā hoti,
vīriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ hoti, jīvitindriyaṃ hoti,
micchāsaṅkappo hoti, micchāvāyāmo hoti, micchāsamādhi hoti,
vīriyabalaṃ hoti, samādhibalaṃ hoti, ahirikabalaṃ hoti, anottappabalaṃ hoti,
lobho hoti, moho hoti,
abhijjhā hoti,
ahirikaṃ hoti , anottappaṃ hoti,
samatho hoti,
paggāho hoti, avikkhepo hoti ;
ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā (*)
– ime dhammā akusalā.

(*) paṭiccasamuppannā arūpino dhammā:
Manasikāra, Adhimokkha, Chanda
Tattha katamaṃ kāmāvacaraṃ?
Somanassasahagataṃ diṭṭhigatasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ,
somanassasahagataṃ diṭṭhigatavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ,
upekkhāsahagataṃ diṭṭhigatasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ,
upekkhāsahagataṃ diṭṭhigatavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekanti
- imāni aṭṭhapi lobhasahagatacittāni nāma.

Abhidhammatthasaṅgaho - 1. Cittaparicchedo

Tâm Sân


A Tỳ Đàm - Lớp Zoom với Trung

© www.tudieu.de