Katame dhammā akusalā?
Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti
rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha,
tasmiṃ samaye phasso hoti,
vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti,
vitakko hoti, vicāro hoti, sukhaṃ hoti, cittassekaggatā hoti,
vīriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ hoti, jīvitindriyaṃ hoti,
micchāsaṅkappo hoti, micchāvāyāmo hoti, micchāsamādhi hoti,
vīriyabalaṃ hoti, samādhibalaṃ hoti, ahirikabalaṃ hoti, anottappabalaṃ hoti,
lobho hoti, moho hoti,
abhijjhā hoti,
ahirikaṃ hoti , anottappaṃ hoti,
samatho hoti,
paggāho hoti, avikkhepo hoti ;
ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā (*)
– ime dhammā akusalā.
|