Tâm Tâm Sở Linh Tinh Lộ Tâm Ngoại Lộ Sắc Pháp Tương Tập Nhiếp Duyên Nghiệp Xứ


www.tudieu.de

CHƯƠNG 1: TÂM

Dục giới - Sắc giới - Vô sắc giới - Siêu thế

Bài đọc PDF (chuaphapluan.com)Bài nghe Youtube (buddhadhamma)
  • B01C1 Hai sự thật
  • B02C1 Tâm
  • B03C1 Tâm bất thiện dục giới
  • B04C1 Tâm thiện dục giới
  • B05C1 Tâm quả dục giới
  • B06C1 Tâm tố dục giới
  • B07C1 Tâm sắc giới
  • B08C1 Tâm vô sắc giới
  • B09C1 Tâm siêu thế
  • B10CI Tâm theo 9 khía cạnh
  • B01ChI Hai sự thật
  • B02ChI Tâm toát yếu
  • B03ChI Tâm dục giới bất thiện
  • B04ChI Tâm dục giới thiện
  • B05ChI Tâm dục giới quả
  • B06ChI Tâm dục giới tố
  • B07ChI Tâm sắc giới Thiện, Quả và Tố
  • B08ChI Tâm Vô Sắc Giới Thiện, Quả và Tố
  • B09ChI Tâm Siêu Thế Thiện và Quả
  • B10ChI Tâm theo 9 khía cạnh
  • Lớp Zoom với Trung - chủ đề Tâm
    05/12/2020
    Giới thiệu sơ lược
    06/12/2020
    Cách đọc bảng nêu chi pháp
    12/12/2020
    Tâm và tâm sở
    19/12/2020
    Tâm Đáo Đại
    20/12/2020
    Quan hệ Tâm sở và Tâm
    26/12/2020
    Tâm và Cảnh
    02/01/2021
    Phân loại tâm
    06/02/2021
    Tam Đề & Các giống tâm
    14/02/2021
    12 Tâm Bất Thiện
    20/02/2021
    Katame dhammā akusalā?
    21/02/2021
    8 Tâm Tham
    26/02/2021
    Akusalacittaṃ
    27/02/2021
    Tâm Bất Thiện Thứ Nhất
    14/03/2021
    Phân tích Tâm bất thiện
    20/03/2021
    Sân và Si
    27/03/2021
    Kāmāvacarakusalacitta
    28/03/2021
    Tâm đại thiện - Nhân Quả
    03/04/2021
    Tâm sở Trí tuệ
    04/04/2021
    Tâm sở Trí tuệ (2)
    25/04/2021
    Thiền sắc giới
    08/05/2021
    Thiện sắc giới
    09/05/2021
    Thiện vô sắc giới
    29/05/2021
    Tâm Siêu thế
    30/05/2021
    Đắc Đạo
    04/06/2021
    Tâm Siêu thế (2)
    06/06/2021
    Tâm Siêu thế (3)
    12/06/2021
    Tâm Vô Nhân
    13/06/2021
    Tâm Vô Nhân (2)
    19/06/2021
    Phân loại Tâm
    26/06/2021
    Tâm Thức Ý
    09/04/2022
    Tâm - phân loại
    30/04/2022
    Tâm Nhãn Thức Quả Thiện Vô Nhân
    07/05/2022
    Tâm Bất Thiện - Trích Cú và Điều Pháp
    21/05/2022
    Tâm Tham - Trích Cú và Điều Pháp
    28/05/2022
    Tâm Sân - Trích Cú và Điều Pháp
    04/06/2022
    Tâm Hoài Nghi - Phóng Dật
    27/07/2022
    Tâm Thiện Siêu Thế
    30/07/2022
    Tâm Thiện Siêu Thế (2)
    03/08/2022
    Trích cú tâm Sơ Đạo
    04/08/2022
    Trích cú tâm Sơ Đạo (2)
    06/08/2022
    Tâm Đạo: Phần Điều pháp
    14/12/2022
    Tâm - ôn tập
    15/12/2022
    Tâm (2)
    18/12/2022
    Tâm (3) Tâm Đại Thiện & Tâm Sở
    24/12/2022
    Tâm (4) Tâm Đại Quả
    18/06/2023
    Tâm & Thức Uẩn
    23/07/2023
    Tâm Siêu Thế - Tam Đề 16 (2)
    04/11/2023
    Nhị Thiền (3)
    03/03/2024
    Tâm Thiện Thiền Sắc Giới
    09/03/2024
    Duyên khởi - Tâm Thiện Vô Sắc
    10/03/2024
    Tâm Thiện Siêu Thế
    16/03/2024
    Duyên Khởi - Tâm Vô Ký
    23/03/2024
    Danh Sắc Lục Nhập (2)
    30/03/2024
    Duyên Khởi - Thiện Sắc Giới (2)
    06/04/2024
    Vô Minh duyên Hành - Duyên hệ

    Họa Đồ

    37 loại Tâm

    11 giống Tâm

    8 Tâm Tham + Sở hữu

    8 Tâm Tham

    Tâm Si Hoài Nghi

    Tâm Si Phóng dật

    Tâm Sân Vô trợ

    8 Tâm Thiện Dục giới (Pāḷi)

    Tâm Sơ thiền Sắc giới

    Tâm Nhị thiền Sắc giới

    Tâm Tam thiền Sắc giới

    Tâm Tứ thiền Sắc giới

    4 tầng Tâm Đạo

    Tâm biết Cảnh

    Tâm tái tục - Tâm chủ quan


    Phân loại Tâm


    Namo tassa bhagavato arahato sammāsambuddhassa
    Abhidhammatthasaṅgaho
    Ganthārambhakathā
    1. Sammāsambuddhamatulaṃ , sasaddhammagaṇuttamaṃ.
    Abhivādiya bhāsissaṃ, abhidhammatthasaṅgahaṃ.
    Catuparamatthadhammo
    2. Tattha vuttābhidhammatthā, catudhā paramatthato.
    Cittaṃ cetasikaṃ rūpaṃ, nibbānamiti sabbathā.
    1. Cittaparicchedo
    Bhūmibhedacittaṃ
    3. Tattha cittaṃ tāva catubbidhaṃ hoti kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokuttarañceti.
    Akusalacittaṃ
    4. Tattha katamaṃ kāmāvacaraṃ? Somanassasahagataṃ diṭṭhigatasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, somanassasahagataṃ diṭṭhigatavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ , upekkhāsahagataṃ diṭṭhigatasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, upekkhāsahagataṃ diṭṭhigatavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekanti imāni aṭṭhapi lobhasahagatacittāni nāma.
    5. Domanassasahagataṃ paṭighasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekanti imāni dvepi paṭighasampayuttacittāni nāma.
    6. Upekkhāsahagataṃ vicikicchāsampayuttamekaṃ, upekkhāsahagataṃ uddhaccasampayuttamekanti imāni dvepi momūhacittāni nāma.
    7. Iccevaṃ sabbathāpi dvādasākusalacittāni samattāni.
    8. Aṭṭhadhā lobhamūlāni, dosamūlāni ca dvidhā.
    Mohamūlāni ca dveti, dvādasākusalā siyuṃ.
    Ahetukacittaṃ
    9. Upekkhāsahagataṃ cakkhuviññāṇaṃ, tathā sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ , dukkhasahagataṃ kāyaviññāṇaṃ, upekkhāsahagataṃ sampaṭicchanacittaṃ, upekkhāsahagataṃ santīraṇacittañceti imāni sattapi akusalavipākacittāni nāma.
    10. Upekkhāsahagataṃ kusalavipākaṃ cakkhuviññāṇaṃ, tathā sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, sukhasahagataṃ kāyaviññāṇaṃ, upekkhāsahagataṃ sampaṭicchanacittaṃ, somanassasahagataṃ santīraṇacittaṃ, upekkhāsahagataṃ santīraṇacittañceti imāni aṭṭhapi kusalavipākāhetukacittāni nāma.
    11. Upekkhāsahagataṃ pañcadvārāvajjanacittaṃ, tathā manodvārāvajjanacittaṃ, somanassasahagataṃ hasituppādacittañceti imāni tīṇipi ahetukakiriyacittāni nāma.
    12. Icceva sabbathāpi aṭṭhārasāhetukacittāni samattāni.
    13. Sattākusalapākāni, puññapākāni aṭṭhadhā.
    Kriyacittāni tīṇīti, aṭṭhārasa ahetukā.
    Sobhanacittaṃ
    14. Pāpāhetukamuttāni, sobhanānīti vuccare.
    Ekūnasaṭṭhi cittāni, athekanavutīpi vā.
    Kāmāvacarasobhanacittaṃ
    15. Somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, somanassasahagataṃ ñāṇavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ. Upekkhāsahagataṃ ñāṇavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekanti imāni aṭṭhapi kāmāvacarakusalacittāni nāma.
    16. Somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, somanassasahagataṃ ñāṇavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, upekkhāsahagataṃ ñāṇavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekanti imāni aṭṭhapi sahetukakāmāvacaravipākacittāni nāma.
    17. Somassasahagataṃ ñāṇasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, somanassasahagataṃ ñāṇavippayuttaṃ asaṅkhārikamekaṃ , sasaṅkhārikamekaṃ, upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, upekkhāsahagataṃ ñāṇavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekanti imāni aṭṭhapi sahetukakāmāvacarakiriyacittāni nāma.
    18. Iccevaṃ sabbathāpi catuvīsati sahetukakāmāvacarakusalavipākakiriyacittāni samattāni.
    19. Vedanāñāṇasaṅkhārabhedena catuvīsati.
    Sahetukāmāvacarapuññapākakriyā matā.
    20. Kāme tevīsa pākāni, puññāpuññāni vīsati.
    Ekādasa kriyā ceti, catupaññāsa sabbathā.
    Rūpāvacaracittaṃ
    21. Vitakkavicārapītisukhekaggatāsahitaṃ paṭhamajjhānakusalacittaṃ, vicārapītisukhekaggatāsahitaṃ dutiyajjhānakusalacittaṃ, pītisukhekaggatāsahitaṃ tatiyajjhānakusalacittaṃ, sukhekaggatāsahitaṃ catutthajjhānakusalacittaṃ, upekkhekaggatāsahitaṃ pañcamajjhānakusalacittañceti imāni pañcapi rūpāvacarakusalacittāni nāma.
    22. Vitakkavicārapītisukhekaggatāsahitaṃ paṭhamajjhānavipākacittaṃ, vicārapītisukhekaggatāsahitaṃ dutiyajjhānavipākacittaṃ, pītisukhekaggatāsahitaṃ tatiyajjhānavipākacittaṃ, sukhekaggatāsahitaṃ catutthajjhānavipākacittaṃ, upekkhekaggatāsahitaṃ pañcamajjhānavipākacittañceti imāni pañcapi rūpāvacaravipākacittāni nāma.
    23. Vitakkavicārapītisukhekaggatāsahitaṃ paṭhamajjhānakiriyacittaṃ, vicārapītisukhekaggatāsahitaṃ dutiyajjhānakiriyacittaṃ, pītisukhekaggatāsahitaṃ tatiyajjhānakiriyacittaṃ , sukhekaggatāsahitaṃ catutthajjhānakiriyacittaṃ, upekkhekaggatāsahitaṃ pañcamajjhānakiriyacittañceti imāni pañcapi rūpāvacarakiriyacittāni nāma.
    24. Iccevaṃ sabbathāpi pannarasa rūpāvacarakusalavipākakiriyacittāni samattāni.
    25. Pañcadhā jhānabhedena, rūpāvacaramānasaṃ.
    Puññapākakriyābhedā, taṃ pañcadasadhā bhave.
    Arūpāvacaracittaṃ
    26. Ākāsānañcāyatanakusalacittaṃ, viññāṇañcāyatanakusalacittaṃ, ākiñcaññāyatanakusalacittaṃ, nevasaññānāsaññāyatanakusalacittañceti imāni cattāripi arūpāvacarakusalacittāni nāma.
    27. Ākāsānañcāyatanavipākacittaṃ, viññāṇañcāyatanavipākacittaṃ, ākiñcaññāyatanavipākacittaṃ, nevasaññānāsaññāyatanavipākacittañceti imāni cattāripi arūpāvacaravipākacittāni nāma.
    28. Ākāsānañcāyatanakiriyacittaṃ, viññāṇañcāyatanakiriyacittaṃ, ākiñcaññāyatanakiriyacittaṃ, nevasaññānāsaññāyatanakiriyacittañceti imāni cattāripi arūpāvacarakiriyacittāni nāma.
    29. Iccevaṃ sabbathāpi dvādasa arūpāvacarakusalavipākakiriyacittāni samattāni.
    30. Ālambaṇappabhedena , catudhāruppamānasaṃ.
    Puññapākakriyābhedā, puna dvādasadhā ṭhitaṃ.
    Lokuttaracittaṃ
    31. Sotāpattimaggacittaṃ , sakadāgāmimaggacittaṃ, anāgāmimaggacittaṃ, arahattamaggacittañceti imāni cattāripi lokuttarakusalacittāni nāma.
    32. Sotāpattiphalacittaṃ, sakadāgāmiphalacittaṃ, anāgāmiphalacittaṃ, arahattaphalacittañceti imāni cattāripi lokuttaravipākacittāni nāma.
    33. Iccevaṃ sabbathāpi aṭṭha lokuttarakusalavipākacittāni samattāni.
    34. Catumaggappabhedena, catudhā kusalaṃ tathā.
    Pākaṃ tassa phalattāti, aṭṭhadhānuttaraṃ mataṃ.
    Cittagaṇanasaṅgaho
    35. Dvādasākusalānevaṃ, kusalānekavīsati.
    Chattiṃseva vipākāni, kriyacittāni vīsati.
    36. Catupaññāsadhā kāme, rūpe pannarasīraye.
    Cittāni dvādasāruppe, aṭṭhadhānuttare tathā.
    37. Itthamekūnanavutipabhedaṃ pana mānasaṃ.
    Ekavīsasataṃ vātha, vibhajanti vicakkhaṇā.
    Vitthāragaṇanā
    38. Kathamekūnanavutividhaṃ cittaṃ ekavīsasataṃ hoti? Vitakkavicārapītisukhekaggatāsahitaṃ paṭhamajjhānasotāpattimaggacittaṃ, vicārapītisukhekaggatāsahitaṃ dutiyajjhānasotāpattimaggacittaṃ, pītisukhekaggatāsahitaṃ tatiyajjhānasotāpattimaggacittaṃ, sukhekaggatāsahitaṃ catutthajjhānasotāpattimaggacittaṃ, upekkhekaggatāsahitaṃ pañcamajjhānasotāpattimaggacittañceti imāni pañcapi sotāpattimaggacittāni nāma.
    39. Tathā sakadāgāmimaggaanāgāmimaggaarahattamaggacittañceti samavīsati maggacittāni.
    40. Tathā phalacittāni ceti samacattālīsa lokuttaracittāni bhavantīti.
    41. Jhānaṅgayogabhedena, katvekekantu pañcadhā.
    Vuccatānuttaraṃ cittaṃ, cattālīsavidhanti ca.
    42. Yathā ca rūpāvacaraṃ, gayhatānuttaraṃ tathā.
    Paṭhamādijhānabhede, āruppañcāpi pañcame.
    Ekādasavidhaṃ tasmā, paṭhamādikamīritaṃ;
    Jhānamekekamante tu, tevīsatividhaṃ bhave.
    43. Sattatiṃsavidhaṃ puññaṃ, dvipaññāsavidhaṃ tathā.
    Pākamiccāhu cittāni, ekavīsasataṃ budhā.
    Iti abhidhammatthasaṅgahe cittasaṅgahavibhāgo nāma
    Paṭhamo paricchedo.


    www.tudieu.de