Tâm Tâm Sở Linh Tinh Lộ Tâm Ngoại Lộ Sắc Pháp Tương Tập Nhiếp Duyên Nghiệp Xứ


www.tudieu.de

CHƯƠNG 2: TÂM SỞ

Tợ tha - Bất thiện - Tịnh hảo

Bài đọc PDF (chuaphapluan.com) Bài nghe Youtube (buddhadhamma)
  • B11C2 Tâm Sở
  • B12C2 Tâm sở Bất thiện
  • B13C2 Tâm sở Tịnh Hảo 1
  • B13C2 Tâm sở Tịnh Hảo 2
  • B14C2 Tương quan Tâm và Tâm Sở
  • B11ChII Tâm sở Toát yếu
  • B12ChII Tâm sở Bất thiện
  • B13ChII Tâm sở Tịnh Hảo
  • B13ChII Tâm sở Tịnh Hảo (2)
  • B13ChII Tương quan Tâm và Tâm Sở
  • Lớp Zoom với Trung - chủ đề Tâm Sở
    12/12/2020
    Tâm và tâm sở
    20/12/2020
    Quan hệ Tâm sở và Tâm
    03/01/2021
    80 Pháp thực tính & Níp bàn
    06/03/2021
    Tà Kiến
    07/03/2021
    Tà Kiến (2)
    13/03/2021
    Ngã Mạn
    20/03/2021
    Sân và Si
    03/04/2021
    Tâm sở Trí tuệ
    04/04/2021
    Tâm sở Trí tuệ (2)
    10/03/2024
    Tâm Thiện Siêu Thế
    24/03/2024
    Duyên Khởi - Lộ Ngũ - Lộ ý môn
    31/03/2024
    Duyên Khởi - Phân tích theo Kinh

    Họa Đồ

    Si Hoài Nghi

    Si Phóng Dật

    Sân Vô Trợ

    Tương ưng tâm Đại Thiện

    33 Tương ưng Sơ thiền

    31 Tương ưng Nhị thiền

    30 Tương ưng Tam thiền

    30 Tương ưng Tứ thiền

    Hành Hỷ (Pīti)

    Thọ

    Tầm Tứ

    Tư Tiền Hiện Hậu

    Trí tuệ

    Tài liệu về Tâm Sở


    2. Cetasikaparicchedo
    Sampayogalakkhaṇaṃ
    1. Ekuppādanirodhā ca, ekālambaṇavatthukā.
    Cetoyuttā dvipaññāsa, dhammā cetasikā matā.
    Aññasamānacetasikaṃ
    2. Kathaṃ? Phasso vedanā saññā cetanā ekaggatā jīvitindriyaṃ manasikāro ceti sattime cetasikā sabbacittasādhāraṇā nāma.
    3. Vitakko vicāro adhimokkho vīriyaṃ pīti chando cāti cha ime cetasikā pakiṇṇakā nāma.
    4. Evamete terasa cetasikā aññasamānāti veditabbā.
    Akusalacetasikaṃ
    5. Moho ahirikaṃ anottappaṃ uddhaccaṃ lobho diṭṭhi māno doso issā macchariyaṃ kukkuccaṃ thinaṃ middhaṃ vicikicchā ceti cuddasime cetasikā akusalā nāma.
    Sobhanacetasikaṃ
    6. Saddhā sati hirī ottappaṃ alobho adoso tatramajjhattatā kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā ceti ekūnavīsatime cetasikā sobhanasādhāraṇā nāma.
    7. Sammāvācā sammākammanto sammāājīvo ceti tisso viratiyo nāma.
    8. Karuṇā muditā appamaññāyo nāmāti sabbathāpi paññindriyena saddhiṃ pañcavīsatime cetasikā sobhanāti veditabbā.
    9. Ettāvatā ca –
    Terasaññasamānā ca, cuddasākusalā tathā;
    Sobhanā pañcavīsāti, dvipaññāsa pavuccare.
    Sampayoganayo
    10. Tesaṃ cittāviyuttānaṃ, yathāyogamito paraṃ.
    Cittuppādesu paccekaṃ, sampayogo pavuccati.
    11. Satta sabbattha yujjanti, yathāyogaṃ pakiṇṇakā.
    Cuddasākusalesveva, sobhanesveva sobhanā.
    Aññasamānacetasikasampayoganayo
    12. Kathaṃ? Sabbacittasādhāraṇā tāva sattime cetasikā sabbesupi ekūnanavuticittuppādesu labbhanti.
    13.Pakiṇṇakesu pana vitakko tāva dvipañcaviññāṇavajjitakāmāvacaracittesu ceva ekādasasu paṭhamajjhānacittesu ceti pañcapaññāsacittesu uppajjati.
    14. Vicāro pana tesu ceva ekādasasu dutiyajjhānacittesu cāti chasaṭṭhicittesu.
    15. Adhimokkho dvipañcaviññāṇavicikicchāsahagatavajjitacittesu.
    16. Vīriyaṃ pañcadvārāvajjanadvipañcaviññāṇasampaṭicchanasantīraṇavajjitacittesu.
    17. Pīti domanassupekkhāsahagatakāyaviññāṇacatutthajjhānavajjitacittesu.
    18. Chando ahetukamomūhavajjitacittesūti.
    19. Te pana cittuppādā yathākkamaṃ –
    Chasaṭṭhi pañcapaññāsa, ekādasa ca soḷasa;
    Sattati vīsati ceva, pakiṇṇakavivajjitā.
    Pañcapaññāsa chasaṭṭhiṭṭhasattati tisattati;
    Ekapaññāsa cekūnasattati sapakiṇṇakā.
    Akusalacetasikasampayoganayo
    20.Akusalesu pana moho ahirikaṃ anottappaṃ uddhaccañcāti cattārome cetasikā sabbākusalasādhāraṇā nāma, sabbesupi dvādasā kusalesu labbhanti.
    21. Lobho aṭṭhasu lobhasahagatacittesveva labbhati.
    22. Diṭṭhi catūsu diṭṭhigatasampayuttesu.
    23. Māno catūsu diṭṭhigatavippayuttesu.
    24. Doso issā macchariyaṃ kukkuccañcāti dvīsu paṭighasampayuttacittesu.
    25. Thinamiddhaṃ pañcasu sasaṅkhārikacittesu.
    26. Vicikicchā vicikicchāsahagatacitteyevāti.
    27. Sabbāpuññesu cattāro,
    Lobhamūle tayo gatā;
    Dosamūlesu cattāro,
    Sasaṅkhāre dvayaṃ tathā.
    Vicikicchā vicikicchā-citte cāti catuddasa;
    Dvādasākulesveva, sampayujjanti pañcadhā.
    Sobhanacetasikasampayoganayo
    28.Sobhanesu pana sobhanasādhāraṇā tāva ekūnavīsatime cetasikā sabbesupi ekūnasaṭṭhisobhanacittesu saṃvijjanti.
    29. Viratiyo pana tissopi lokuttaracittesu sabbathāpi niyatā ekatova labbhanti, lokiyesu pana kāmāvacarakusalesveva kadāci sandissanti visuṃ visuṃ.
    30. Appamaññāyo pana dvādasasu pañcamajjhānavajjitamahaggatacittesu ceva kāmāvacarakusalesu ca sahetukakāmāvacarakiriyacittesu cāti aṭṭhavīsaticittesveva kadāci nānā hutvā jāyanti, upekkhāsahagatesu panettha karuṇāmuditā na santīti keci vadanti.
    31. Paññā pana dvādasasu ñāṇasampayuttakāmāvacaracittesu ceva sabbesupi pañcatiṃsamahaggatalokuttaracittesu cāti sattacattālīsacittesu sampayogaṃ gacchatīti.
    32. Ekūnavīsati dhammā, jāyantekūnasaṭṭhisu.
    Tayo soḷasacittesu, aṭṭhavīsatiyaṃ dvayaṃ.
    Paññā pakāsitā, sattacattālīsavidhesupi;
    Sampayuttā catudhevaṃ, sobhanesveva sobhanā.
    33. Issāmaccherakukkucca-viratikaruṇādayo.
    Nānā kadāci māno ca, thina middhaṃ tathā saha.
    34. Yathāvuttānusārena, sesā niyatayogino.
    Saṅgahañca pavakkhāmi, tesaṃ dāni yathārahaṃ.
    Saṅgahanayo
    35. Chattiṃsānuttare dhammā, pañcatiṃsa mahaggate.
    Aṭṭhatiṃsāpi labbhanti, kāmāvacarasobhane.
    Sattavīsatipuññamhi, dvādasāhetuketi ca;
    Yathāsambhavayogena, pañcadhā tattha saṅgaho.
    Lokuttaracittasaṅgahanayo
    36. Kathaṃ ? Lokuttaresu tāva aṭṭhasu paṭhamajjhānikacittesu aññasamānā terasa cetasikā, appamaññāvajjitā tevīsati sobhanacetasikā ceti chattiṃsa dhammā saṅgahaṃ gacchanti, tathā dutiyajjhānikacittesu vitakkavajjā, tatiyajjhānikacittesu vitakkavicāravajjā, catutthajjhānikacittesu vitakkavicārapītivajjā, pañcamajjhānikacittesupi upekkhāsahagatā te eva saṅgayhantīti sabbathāpi aṭṭhasu lokuttaracittesu pañcakajjhānavasena pañcadhāva saṅgaho hotīti.
    37. Chattiṃsa pañcatiṃsa ca, catuttiṃsa yathākkamaṃ.
    Tettiṃsadvayamiccevaṃ, pañcadhānuttare ṭhitā.
    Mahaggatacittasaṅgahanayo
    38.Mahaggatesu pana tīsu paṭhamajjhānikacittesu tāva aññasamānā terasa cetasikā, viratittayavajjitā dvāvīsati sobhanacetasikā ceti pañcatiṃsa dhammā saṅgahaṃ gacchanti, karuṇāmuditā panettha paccekameva yojetabbā, tathā dutiyajjhānikacittesu vitakkavajjā, tatiyajjhānikacittesu vitakkavicāravajjā, catutthajjhānikacittesu vitakkavicārapītivajjā, pañcamajjhānikacittesu pana pannarasasu appamaññāyo na labbhantīti sabbathāpi sattavīsatimahaggatacittesu pañcakajjhānavasena pañcadhāva saṅgaho hotīti.
    39. Pañcatiṃsa catuttiṃsa, tettiṃsa ca yathākkamaṃ.
    Bāttiṃsa ceva tiṃseti, pañcadhāva mahaggate.
    Kāmāvacarasobhanacittasaṅgahanayo
    40.Kāmāvacarasobhanesu pana kusalesu tāva paṭhamadvaye aññasamānā terasa cetasikā, pañcavīsati sobhanacetasikā ceti aṭṭhatiṃsa dhammā saṅgahaṃ gacchanti, appamaññāviratiyo panettha pañcapi paccekameva yojetabbā, tathā dutiyadvaye ñāṇavajjitā, tatiyadvaye ñāṇasampayuttā pītivajjitā, catutthadvaye ñāṇapītivajjitā te eva saṅgayhanti. Kiriyacittesupi virativajjitā tatheva catūsupi dukesu catudhāva saṅgayhanti. Tathā vipākesu ca appamaññāvirativajjitā te eva saṅgayhantīti sabbathāpi catuvīsatikāmāvacarasobhanacittesu dukavasena dvādasadhāva saṅgaho hotīti.
    41. Aṭṭhatiṃsa sattatiṃsa, dvayaṃ chattiṃsakaṃ subhe.
    Pañcatiṃsa catuttiṃsa, dvayaṃ tettiṃsakaṃ kriye;
    Tettiṃsa pāke bāttiṃsa, dvayekatiṃsakaṃ bhave;
    Sahetukāmāvacarapuñña-pākakriyāmane.
    42. Navijjantettha viratī, kriyesu ca mahaggate.
    Anuttare appamaññā, kāmapāke dvayaṃ tathā;
    Anuttare jhānadhammā, appamaññā ca majjhime;
    Viratī ñāṇapītī ca, parittesu visesakā.
    Akusalacittasaṅgahanayo
    43.Akusalesu pana lobhamūlesu tāva paṭhame asaṅkhārike aññasamānā terasa cetasikā, akusalasādhāraṇā cattāro cāti sattarasa lobhadiṭṭhīhi saddhiṃ ekūnavīsati dhammā saṅgahaṃ gacchanti.
    44. Tatheva dutiye asaṅkhārike lobhamānena.
    45. Tatiye tatheva pītivajjitā lobhadiṭṭhīhi saha aṭṭhārasa.
    46. Catutthe tatheva lobhamānena.
    47. Pañcame pana paṭighasampayutte asaṅkhārike doso issā macchariyaṃ kukkuccañcāti catūhi saddhiṃ pītivajjitā te eva vīsati dhammā saṅgayhanti, issāmacchariyakukkuccāni panettha paccekameva yojetabbāni.
    48. Sasaṅkhārikapañcakepi tatheva thinamiddhena visesetvā yojetabbā.
    49. Chandapītivajjitā pana aññasamānā ekādasa, akusalasādhāraṇā cattāro cāti pannarasa dhammā uddhaccasahagate sampayujjanti.
    50. Vicikicchāsahagatacitte ca adhimokkhavirahitā vicikicchāsahagatā tatheva pannarasa dhammā samupalabbhantīti sabbathāpi dvādasākusalacittuppādesu paccekaṃ yojiyamānāpi gaṇanavasena sattadhāva saṅgahitā bhavantīti.
    51. Ekūnavīsāṭṭhārasa, vīsekavīsa vīsati.
    Dvāvīsa pannaraseti, sattadhā kusaleṭhitā.
    52. Sādhāraṇā ca cattāro, samānā ca dasāpare.
    Cuddasete pavuccanti, sabbākusalayogino.
    Ahetukacittasaṅgahanayo
    53.Ahetukesu pana hasanacitte tāva chandavajjitā aññasamānā dvādasa dhammā saṅgahaṃ gacchanti.
    54. Tathā voṭṭhabbane chandapītivajjitā.
    55. Sukhasantīraṇe chandavīriyavajjitā.
    56. Manodhātuttikāhetukapaṭisandhiyugaḷe chandapītivīriyavajjitā.
    57. Dvipañcaviññāṇe pakiṇṇakavajjitā teyeva saṅgayhantīti sabbathāpi aṭṭhārasasu ahetukesu gaṇanavasena catudhāva saṅgaho hotīti.
    58. Dvādasekādasa dasa, satta cāti catubbidho.
    Aṭṭhārasāhetukesu, cittuppādesu saṅgaho.
    59. Ahetukesu sabbattha, satta sesā yathārahaṃ.
    Iti vitthārato vutto, tettiṃsavidhasaṅgaho.
    60. Itthaṃ cittāviyuttānaṃ, sampayogañca saṅgahaṃ.
    Ñatvā bhedaṃ yathāyogaṃ, cittena samamuddise.
    Iti abhidhammatthasaṅgahe cetasikasaṅgahavibhāgo nāma
    Dutiyo paricchedo.


    Phân loại tâm sở


    www.tudieu.de