Tâm Tâm Sở Linh Tinh Lộ Tâm Ngoại Lộ Sắc Pháp Tương Tập Nhiếp Duyên Nghiệp Xứ


www.tudieu.de

CHƯƠNG 3: LINH TINH

Thọ - Nhân - Sự - Môn - Cảnh - Vật

Bài đọc PDF (chuaphapluan.com) Bài nghe Youtube (buddhadhamma)
  • B15ChIII Thọ
  • B16ChIII Nhân
  • B17ChIII Sự
  • B18ChIII Môn
  • B19ChIII Cảnh
  • B20ChIII Vật Vatthu
  • B15ChIII Thọ
  • B16ChIII Nhân
  • B17ChIII Sự
  • B18ChIII Môn
  • B19ChIII Cảnh
  • B20ChIII Vật
  • Lớp Zoom với Trung - chủ đề Linh Tinh
    26/12/2020
    Tâm và Cảnh
    16/01/2021
    Uẩn Xứ và Giới
    13/02/2021
    Lục bộ (Chakka)
    26/06/2021
    Tâm Thức Ý
    07/08/2021
    Lộ Ngũ Môn
    08/08/2021
    Lộ Ngũ Môn - Các cõi
    25/09/2021
    Cảnh
    26/09/2021
    Cảnh trợ Tâm bằng 12 Duyên
    02/10/2021
    Phân loại Cảnh
    03/10/2021
    7 nhóm Tâm - 21 Cảnh
    09/10/2021
    Cảnh Chơn đế & cảnh Tục đế
    31/10/2021
    Cảnh Chế Định & cảnh Đáo Đại
    08/06/2022
    Tam đề Dĩ Sanh

    Họa Đồ

    Lộ Ý Môn

    Lộ Nhãn Môn

    Lộ Ngũ Hộ kiếp khách

    Tâm Hộ Kiếp

    Lục bộ (Chakka)

    Các loại cảnh

    14 Sự

    14 Sự

    Cảnh Hy Thiểu

    Tâm và Cảnh

    21 Cành

    Tâm - Cảnh

    Giống Cảnh


    3. Pakiṇṇakaparicchedo
    1. Sampayuttā yathāyogaṃ, tepaññāsa sabhāvato.
    Cittacetasikā dhammā, tesaṃ dāni yathārahaṃ.
    2. Vedanāhetuto kiccadvārālambaṇavatthuto.
    Cittuppādavaseneva, saṅgaho nāma nīyate.
    Vedanāsaṅgaho
    3. Tattha vedanāsaṅgahe tāva tividhā vedanā sukhaṃ dukkhaṃ adukkhamasukhā ceti, sukhaṃ dukkhaṃ somanassaṃ domanassaṃ upekkhāti ca bhedena pana pañcadhā hoti.
    4. Tattha sukhasahagataṃ kusalavipākaṃ kāyaviññāṇamekameva, tathā dukkhasahagataṃ akusalavipākaṃ.
    5. Somanassasahagatacittāni pana lobhamūlāni cattāri, dvādasa kāmāvacarasobhanāni, sukhasantīraṇahasanāni ca dveti aṭṭhārasa kāmāvacarasomanassasahagatacittāni ceva paṭhamadutiyatatiyacatutthajjhānasaṅkhātāni catucattālīsa mahaggatalokuttaracittāni ceti dvāsaṭṭhividhāni bhavanti.
    6. Domanassasahagatacittāni pana dve paṭighasampayuttacittāneva.
    7. Sesāni sabbānipi pañcapaññāsa upekkhāsahagatacittānevāti.
    8. Sukhaṃ dukkhamupekkhāti, tividhā tattha vedanā.
    Somanassaṃ domanassamitibhedena pañcadhā.
    9. Sukhamekattha dukkhañca, domanassaṃ dvaye ṭhitaṃ.
    Dvāsaṭṭhīsu somanassaṃ, pañcapaññāsaketarā.
    Hetusaṅgaho
    10.Hetusaṅgahe hetū nāma lobho doso moho alobho adoso amoho cāti chabbidhā bhavanti.
    11. Tattha pañcadvārāvajjanadvipañcaviññāṇasampaṭicchanasantīraṇavoṭṭhabbanahasanavasena ahetukacittāni nāma.
    12. Sesāni sabbānipi ekasattati cittāni sahetukāneva.
    13. Tatthāpi dve momūhacittāni ekahetukāni.
    14. Sesāni dasa akusalacittāni ceva ñāṇavippayuttāni dvādasa kāmāvacarasobhanāni ceti dvāvīsati dvihetukacittāni.
    15. Dvādasa ñāṇasampayuttakāmāvacarasobhanāni ceva pañcatiṃsa mahaggatalokuttaracittāni ceti sattacattālīsa tihetukacittānīti.
    16. Lobho doso ca moho ca,
    Hetū akusalā tayo;
    Alobhādosāmoho ca,
    Kusalābyākatā tathā.
    17. Ahetukāṭṭhārasekahetukā dve dvāvīsati.
    Dvihetukā matā sattacattālīsatihetukā.
    Kiccasaṅgaho
    18.Kiccasaṅgahe kiccāni nāma paṭisandhibhavaṅgāvajjanadassanasavanaghāyanasāyanaphusanasampaṭicchanasantīraṇavoṭṭhabbanajavanatadārammaṇacutivasena cuddasavidhāni bhavanti.
    19. Paṭisandhibhavaṅgāvajjanapañcaviññāṇaṭhānādivasena pana tesaṃ dasadhā ṭhānabhedo veditabbo.
    20. Tattha dve upekkhāsahagatasantīraṇāni ceva aṭṭha mahāvipākāni ca nava rūpārūpavipākāni ceti ekūnavīsati cittāni paṭisandhibhavaṅgacutikiccāni nāma.
    21. Āvajjanakiccāni pana dve.
    22. Tathā dassanasavanaghāyanasāyanaphusanasampaṭicchanakiccāni ca.
    23. Tīṇi santīraṇakiccāni.
    24. Manodvārāvajjanameva pañcadvāre voṭṭhabbanakiccaṃ sādheti.
    25. Āvajjanadvayavajjitāni kusalākusalaphalakiriyacittāni pañcapaññāsa javanakiccāni.
    26. Aṭṭha mahāvipākāni ceva santīraṇattayañceti ekādasa tadārammaṇakiccāni.
    27. Tesu pana dve upekkhāsahagatasantīraṇacittāni paṭisandhibhavaṅgacutitadārammaṇasantīraṇavasena pañcakiccāni nāma.
    28. Mahāvipākāni aṭṭha paṭisandhibhavaṅgacutitadārammaṇavasena catukiccāni nāma.
    29. Mahaggatavipākāni nava paṭisandhibhavaṅgacutivasena tikiccāni nāma.
    30. Somanassasantīraṇaṃ santīraṇatadārammaṇavasena dukiccaṃ.
    31. Tathā voṭṭhabbanaṃ voṭṭhabbanāvajjanavasena.
    32. Sesāni pana sabbānipi javanamanodhātuttikadvipañcaviññāṇāni yathāsambhavamekakiccānīti.
    33. Paṭisandhādayo nāma, kiccabhedena cuddasa.
    Dasadhā ṭhānabhedena, cittuppādā pakāsitā.
    34. Aṭṭhasaṭṭhi tathā dve ca, navāṭṭha dve yathākkamaṃ.
    Ekadviticatupañcakiccaṭhānāni niddise.
    Dvārasaṅgaho
    35.Dvārasaṅgahe dvārāni nāma cakkhudvāraṃ sotadvāraṃ ghānadvāraṃ jivhādvāraṃ kāyadvāraṃ manodvārañceti chabbidhāni bhavanti.
    36. Tattha cakkhumeva cakkhudvāraṃ.
    37. Tathā sotādayo sotadvārādīni.
    38. Manodvāraṃ pana bhavaṅganti pavuccati.
    39. Tattha pañcadvārāvajjanacakkhuviññāṇasampaṭicchanasantīraṇavoṭṭhabbanakāmāvacarajavanatadārammaṇavasena chacattālīsa cittāni cakkhudvāre yathārahaṃ uppajjanti, tathā pañcadvārāvajjanasotaviññāṇādivasena sotadvārādīsupi chacattālīseva bhavantīti sabbathāpi pañcadvāre catupaññāsa cittāni kāmāvacarāneva.
    40. Manodvāre pana manodvārāvajjanapañcapaññāsajavanatadārammaṇavasena sattasaṭṭhi cittāni bhavanti.
    41. Ekūnavīsati paṭisandhibhavaṅgacutivasena dvāravimuttāni.
    42. Tesu pana pañcaviññāṇāni ceva mahaggatalokuttarajavanāni ceti chattiṃsa yathārahamekadvārikacittāni nāma.
    43. Manodhātuttikaṃ pana pañcadvārikaṃ.
    44. Sukhasantīraṇavoṭṭhabbanakāmāvacarajavanāni chadvārikacittāni.
    45. Upekkhāsahagatasantīraṇamahāvipākāni chadvārikāni ceva dvāravimuttāni ca.
    46. Mahaggatavipākāni dvāravimuttānevāti.
    47. Ekadvārikacittāni, pañcachadvārikāni ca.
    Chadvārikavimuttāni, vimuttāni ca sabbathā.
    Chattiṃsati tathā tīṇi, ekatiṃsa yathākkamaṃ;
    Dasadhā navadhā ceti, pañcadhā paridīpaye.
    Ālambaṇasaṅgaho
    48.Ālambaṇasaṅgahe ārammaṇāni nāma rūpārammaṇaṃ saddārammaṇaṃ gandhārammaṇaṃ rasārammaṇaṃ phoṭṭhabbārammaṇaṃ dhammārammaṇañceti chabbidhāni bhavanti.
    49. Tattha rūpameva rūpārammaṇaṃ, tathā saddādayo saddārammaṇādīni.
    50. Dhammārammaṇaṃ pana pasādasukhumarūpacittacetasikanibbānapaññattivasena chadhā saṅgayhati.
    51. Tattha cakkhudvārikacittānaṃ sabbesampi rūpameva ārammaṇaṃ, tañca paccuppannaṃ. Tathā sotadvārikacittādīnampi saddādīni, tāni ca paccuppannāniyeva.
    52. Manodvārikacittānaṃ pana chabbidhampi paccuppannamatītaṃ anāgataṃ kālavimuttañca yathārahamārammaṇaṃ hoti.
    53. Dvāravimuttānañca paṭisandhibhavaṅgacutisaṅkhātānaṃ chabbidhampi yathāsambhavaṃ yebhuyyena bhavantare chadvāraggahitaṃ paccuppannamatītaṃ paññattibhūtaṃ vā kammakammanimittagatinimittasammataṃ ārammaṇaṃ hoti.
    54. Tesu cakkhuviññāṇādīni yathākkamaṃ rūpādiekekārammaṇāneva.
    55. Manodhātuttikaṃ pana rūpādipañcārammaṇaṃ.
    56. Sesāni kāmāvacaravipākāni hasanacittañceti sabbathāpi kāmāvacarārammaṇāneva.
    57. Akusalāni ceva ñāṇavippayuttakāmāvacarajavanāni ceti lokuttaravajjitasabbārammaṇāni.
    58. Ñāṇasampayuttakāmāvacarakusalāni ceva pañcamajjhānasaṅkhātaṃ abhiññākusalañceti arahattamaggaphalavajjitasabbārammaṇāni.
    59. Ñāṇasampayuttakāmāvacarakiriyāni ceva kiriyābhiññāvoṭṭhabbanañceti sabbathāpi sabbārammaṇāni.
    60. Āruppesu dutiyacatutthāni mahaggatārammaṇāni.
    61. Sesāni mahaggatacittāni sabbānipi paññattārammaṇāni.
    62. Lokuttaracittāni nibbānārammaṇānīti.
    63. Pañcavīsa parittamhi, cha cittāni mahaggate.
    Ekavīsati vohāre, aṭṭha nibbānagocare.
    Vīsānuttaramuttamhi , aggamaggaphalujjhite;
    Pañca sabbattha chacceti, sattadhā tattha saṅgaho.
    Vatthusaṅgaho
    64.Vatthusaṅgahe vatthūni nāma cakkhusotaghānajivhākāyahadayavatthu ceti chabbidhāni bhavanti.
    65. Tāni kāmaloke sabbānipi labbhanti.
    66. Rūpaloke pana ghānādittayaṃ natthi.
    67. Arūpaloke pana sabbānipi na saṃvijjanti.
    68. Tattha pañcaviññāṇadhātuyo yathākkamaṃ ekantena pañca pasādavatthūni nissāyeva pavattanti.
    69. Pañcadvārāvajjanasampaṭicchanasaṅkhātā pana manodhātu ca hadayaṃ nissitāyeva pavattanti.
    70. Avasesā pana manoviññāṇadhātusaṅkhātā ca santīraṇamahāvipākapaṭighadvayapaṭhamamaggahasanarūpāvacaravasena hadayaṃ nissāyeva pavattanti.
    71. Avasesā kusalākusalakiriyānuttaravasena pana nissāya vā anissāya vā.
    72. Āruppavipākavasena hadayaṃ anissāyevāti.
    73. Chavatthuṃ nissitā kāme, satta rūpe catubbidhā.
    Tivatthuṃ nissitāruppe, dhātvekā nissitā matā.
    74. Tecattālīsa nissāya, dvecattālīsa jāyare.
    Nissāya ca anissāya, pākāruppā anissitā.
    Iti abhidhammatthasaṅgahe pakiṇṇakasaṅgahavibhāgo nāma
    Tatiyo paricchedo.


    www.tudieu.de