Tâm Tâm Sở Linh Tinh Lộ Tâm Ngoại Lộ Sắc Pháp Tương Tập Nhiếp Duyên Nghiệp Xứ


www.tudieu.de

CHƯƠNG 4: LỘ TRÌNH TÂM

Bài đọc PDF (chuaphapluan.com) Bài nghe Youtube (buddhadhamma)
  • B21ChIV Lộ Trình Tâm Toát yếu
  • B22ChIV Lộ Ngũ Môn
  • B23ChIV Lộ Ý Môn
  • B24ChIV Lộ Ý môn đặc biệt
  • B25ChIV Lộ Nhập thiền
  • B26ChIV Lộ Hiện thông
  • B27ChIV Lộ Đắc đạo
  • B29ChIV Lộ Chót Mót
  • B21ChIV Lộ Trình Tâm Toát yếu
  • B22ChIV Lộ Ngũ Môn
  • B23ChIV Lộ Ý Môn
  • B24ChIV Lộ Ý Môn đặc biệt
  • B25ChIV Lộ Nhập thiền
  • B26ChIV Lộ Hiện thông
  • B27ChIV Lộ Đắc đạo
  • B29ChIV Lộ Chót Mót
  • Lớp Zoom với Trung - chủ đề Lộ Trình Tâm
    05/12/2020
    Giới thiệu sơ lược
    06/12/2020
    Cách đọc bảng nêu chi pháp
    13/12/2020
    Lộ trình tâm
    03/07/2021
    Lộ Tâm (1)
    04/07/2021
    Lộ Tâm (2)
    10/07/2021
    Lộ Tâm (3) - Sanh Tử ở các Cõi
    11/07/2021
    Lộ Tâm (4) - Tâm tái tục
    18/07/2021
    Lộ Tâm (5) - Ngũ môn cảnh lớn
    24/07/2021
    Lộ Tâm (6) - Hộ kiếp khách
    25/07/2021
    Hộ kiếp Hỷ và Xả
    31/07/2021
    Lộ Cái Thứ Chặng Người và Cõi
    01/08/2-21
    Lộ Ngũ - Môn - Vẫy tay
    07/08/2021
    Lộ Ngũ Môn
    08/08/2021
    Lộ Ngũ Môn - Các cõi
    14/08/2021
    Lộ Ngũ - 4 cỡ Cảnh
    15/08/2021
    Lộ Ngũ - 4 loại Lộ
    29/08/2021
    Biện giải Tâm pháp (3)
    18/09/2021
    Lộ Ý Môn (1)
    19/09/2021
    Lộ Ý Môn (2) Chiêm bao
    24/10/2021
    Lộ Ý Kiên Cố
    06/11/2021
    Lộ đắc Sơ Đạo
    20/11/2021
    Lộ Hiện Thông
    27/11/2021
    Lộ Nhập Thiền Quả
    28/11/2021
    Thiền Khô Thiền Ướt
    04/12/2021
    Lộ Nhập Thiền Diệt
    05/12/2021
    Lộ Kiên Cố (tổng kết)
    11/12/2021
    Lộ Nhập Níp Bàn Liên Thiền
    12/12/2021
    Lộ Nhập Níp Bàn Hiện Thông
    18/12/2021
    Lộ Viên tịch phản khán chi Thiền
    12/03/2023
    Trung Tảo Vãn Thọ
    10/09/2023
    Vấn đề Thiên Nhãn
    20/09/2023
    Lộ tâm - giới thiệu
    27/09/2023
    Lộ Tâm - phân loại cảnh đồ
    04/10/2023
    Tổng hợp Lộ trình (sách nói)
    11/10/2023
    Tâm Lộ - Tâm Chủ và Khách quan
    20/10/2023
    Lộ tâm - từ ngữ pali
    25/10/2023
    Lộ Nhãn Môn - cảnh rất lớn
    01/11/2023
    Lộ Nhãn Môn Cảnh Rất lớn
    08/11/2023
    Lộ Nhãn Môn Cảnh Rất Lớn (2)

    Họa Đồ

    Lộ Nhãn Môn

    14 Sự - Lộ Ngũ -Lộ Ý

    Lộ Ngũ - Vật Môn Thức

    14 Sự - Lộ Ngũ

    Lộ Nhập thiền diệt

    Lộ Nhãn Cảnh Rất Lớn Chót Na cảnh

    Khai Ý - Đoán định

    Sát na

    Các loại Cảnh của Lộ Tâm

    Lộ Nhãn Cảnh Rất Lớn có Hộ Kiếp Khách

    Tâm Chủ - Tâm tái tục

    37 Sát na Tảo thọ

    17 Sát na Trung thọ

    11 Tiểu Sát na Vãn thọ

    Lộ Ngũ Môn

    Lộ Ý Môn

    Lộ Ý Môn 2

    Lộ Kiên Cố

    Lộ Níp Bàn Đặc biệt

    Lộ Ngũ - Quả - Nhân

    Lộ Ý Môn

    Lộ Nhãn Môn

    Lộ Ngũ Hộ kiếp khách

    Tâm Hộ Kiếp

    Lộ Tâm - Câu Sanh 8+9

    Tảo - Trung - Vãn thọ

    Lộ tâm - Cảnh Duyên

    Lộ kiên cố - đắc thiền


    4. Vīthiparicchedo
    1. Cittuppādānamiccevaṃ, katvāsaṅgahamuttaraṃ.
    Bhūmipuggalabhedena, pubbāparaniyāmitaṃ.
    Pavattisaṅgahaṃ nāma, paṭisandhipavattiyaṃ;
    Pavakkhāmi samāsena, yathāsambhavato kathaṃ.
    2.. Vīthimuttānaṃ pana kammakammanimittagatinimittavasena tividhā hoti visayappavatti.
    4. Tattha vatthudvārārammaṇāni pubbe vuttanayāneva.
    Viññāṇachakkaṃ
    5. Cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇañceti cha viññāṇāni.
    Vīthichakkaṃ
    6.Cha vīthiyo pana cakkhudvāravīthi sotadvāravīthi ghānadvāravīthi jivhādvāravīthi kāyadvāravīthi manodvāravīthi ceti dvāravasena vā, cakkhuviññāṇavīthi sotaviññāṇavīthi ghānaviññāṇavīthi jivhāviññāṇavīthi kāyaviññāṇavīthi manoviññāṇavīthi ceti viññāṇavasena vā dvārappavattā cittappavattiyo yojetabbā.
    Vīthibhedo
    7. Atimahantaṃ mahantaṃ parittaṃ atiparittañceti pañcadvāre manodvāre pana vibhūtamavibhūtañceti chadhā visayappavatti veditabbā.
    Pañcadvāravīthi
    8. Kathaṃ? Uppādaṭhitibhaṅgavasena khaṇattayaṃ ekacittakkhaṇaṃ nāma.
    9. Tāni pana sattarasa cittakkhaṇāni rūpadhammānamāyū.
    10. Ekacittakkhaṇātītāni vā bahucittakkhaṇātītāni vā ṭhitippattāneva pañcārammaṇāni pañcadvāre āpāthamāgacchanti. Tasmā yadi ekacittakkhaṇātītakaṃ rūpārammaṇaṃ cakkhussa āpāthamāgacchati, tato dvikkhattuṃ bhavaṅge calite bhavaṅgasotaṃ vocchinditvā tameva rūpārammaṇaṃ āvajjantaṃ pañcadvārāvajjanacittaṃ uppajjitvā nirujjhati, tato tassānantaraṃ tameva rūpaṃ passantaṃ cakkhuviññāṇaṃ, sampaṭicchantaṃ sampaṭicchanacittaṃ, santīrayamānaṃ santīraṇacittaṃ, vavatthapentaṃ voṭṭhabbanacittañceti yathākkamaṃ uppajjitvā nirujjhanti, tato paraṃ ekūnatiṃsa kāmāvacarajavanesu yaṃkiñci laddhapaccayaṃ yebhuyyena sattakkhattuṃ javati, javanānubandhāni ca dve tadārammaṇapākāni yathārahaṃ pavattanti, tato paraṃ bhavaṅgapāto.
    11. Ettāvatā cuddasa vīthicittuppādā, dve bhavaṅgacalanāni, pubbevātītakamekacittakkhaṇanti katvā sattarasa cittakkhaṇāni paripūrenti, tato paraṃ nirujjhati, ārammaṇametaṃ atimahantaṃ nāma gocaraṃ.
    12. Yāva tadārammaṇuppādā pana appahontātītakamāpāthamāgataṃ ārammaṇaṃ mahantaṃ nāma, tattha javanāvasāne bhavaṅgapātova hoti, natthi tadārammaṇuppādo.
    13. Yāva javanuppādāpi appahontātītakamāpāthamāgataṃ ārammaṇaṃ parittaṃ nāma, tattha javanampi anuppajjitvā dvattikkhattuṃ voṭṭhabbanameva pavattati, tato paraṃ bhavaṅgapātova hoti.
    14. Yāva voṭṭhabbanuppādā ca pana appahontātītakamāpāthamāgataṃ nirodhāsannamārammaṇaṃ atiparittaṃ nāma, tattha bhavaṅgacalanameva hoti, natthi vīthicittuppādo.
    15. Iccevaṃ cakkhudvāre, tathā sotadvārādīsu ceti sabbathāpi pañcadvāre tadārammaṇajavanavoṭṭhabbanamoghavārasaṅkhātānaṃ catunnaṃ vārānaṃ yathākkamaṃ ārammaṇabhūtā visayappavatti catudhā veditabbā.
    16. Vīthicittāni satteva, cittuppādā catuddasa.
    Catupaññāsa vitthārā, pañcadvāre yathārahaṃ.
    Ayamettha pañcadvāre vīthicittappavattinayo.
    Manodvāravīthi parittajavanavāro
    17.Manodvāre pana yadi vibhūtamārammaṇaṃ āpāthamāgacchati, tato paraṃ bhavaṅgacalanamanodvārāvajjanajavanāvasāne tadārammaṇapākāni pavattanti, tato paraṃ bhavaṅgapāto.
    18.Avibhūte panārammaṇe javanāvasāne bhavaṅgapātova hoti, natthi tadārammaṇuppādoti.
    19. Vīthicittāni tīṇeva, cittuppādā daseritā.
    Vitthārena panettheka-cattālīsa vibhāvaye;
    Ayamettha parittajavanavāro.
    Appanājavanavāro
    20.Appanājavanavāre pana vibhūtāvibhūtabhedo natthi, tathā tadārammaṇuppādo ca.
    21. Tattha hi ñāṇasampayuttakāmāvacarajavanānamaṭṭhannaṃ aññatarasmiṃ parikammopacārānulomagotrabhunāmena catukkhattuṃ tikkhattumeva vā yathākkamaṃ uppajjitvā niruddhānantarameva yathārahaṃ catutthaṃ, pañcamaṃ vā chabbīsatimahaggatalokuttarajavanesu yathābhinīhāravasena yaṃ kiñci javanaṃ appanāvīthimotarati, tato paraṃ appanāvasāne bhavaṅgapātova hoti.
    22. Tattha somanassasahagatajavanānantaraṃ appanāpi somanassasahagatāva pāṭikaṅkhitabbā, upekkhāsahagatajavanānantaraṃ upekkhāsahagatāva, tatthāpi kusalajavanānantaraṃ kusalajavanañceva heṭṭhimañca phalattayamappeti, kiriyajavanānantaraṃ kiriyajavanaṃ arahattaphalañcāti.
    23. Dvattiṃsa sukhapuññamhā, dvādasopekkhakā paraṃ,
    Sukhitakriyato aṭṭha, cha sambhonti upekkhakā.
    24. Puthujjanāna sekkhānaṃ, kāmapuññatihetuto.
    Tihetukāmakriyato, vītarāgānamappanā.
    Ayamettha manodvāre vīthicittappavattinayo.
    Tadārammaṇaniyamo
    25. Sabbatthāpi panettha aniṭṭhe ārammaṇe akusalavipākāneva pañcaviññāṇasampaṭicchanasantīraṇatadārammaṇāni.
    26. Iṭṭhe kusalavipākāni.
    27. Atiiṭṭhe pana somanassasahagatāneva santīraṇatadārammaṇāni, tatthāpi somanassasahagatakiriyajavanāvasāne somanassasahagatāneva tadārammaṇāni bhavanti, upekkhāsahagatakiriyajavanāvasāne ca upekkhāsahagatāneva honti.
    28. Domanassasahagatajavanāvasāne ca pana tadārammaṇāniceva bhavaṅgāni ca upekkhāsahagatāneva bhavanti, tasmā yadi somanassapaṭisandhikassa domanassasahagatajavanāvasāne tadārammaṇasambhavo natthi, tadā yaṃ kiñci paricitapubbaṃ parittārammaṇamārabbha upekkhāsahagatasantīraṇaṃ uppajjati, tamanantaritvā bhavaṅgapātova hotīti vadanti ācariyā.
    29. Tathā kāmāvacarajavanāvasāne kāmāvacarasattānaṃ kāmāvacaradhammesveva ārammaṇabhūtesu tadārammaṇaṃ icchantīti.
    30. Kāme javanasattālambaṇānaṃ niyame sati.
    Vibhūtetimahante ca, tadārammaṇamīritaṃ.
    Ayamettha tadārammaṇaniyamo.
    Javananiyamo
    31.Javanesu ca parittajavanavīthiyaṃ kāmāvacarajavanāni sattakkhattuṃ chakkhattumeva vā javanti.
    32. Mandappavattiyaṃ pana maraṇakālādīsu pañcavārameva.
    33. Bhagavato pana yamakapāṭihāriyakālādīsu lahukappavattiyaṃ cattāripañca vā paccavekkhaṇacittāni bhavantītipi vadanti.
    34. Ādikammikassa pana paṭhamakappanāyaṃ mahaggatajavanāniabhiññājavanāni ca sabbadāpi ekavārameva javanti, tato paraṃ bhavaṅgapāto.
    35. Cattāro pana magguppādā ekacittakkhaṇikā, tato paraṃ dve tīṇi phalacittāni yathārahaṃ uppajjanti, tato paraṃ bhavaṅgapāto.
    36. Nirodhasamāpattikāle dvikkhattuṃ catutthāruppajavanaṃ javati, tato paraṃ nirodhaṃ phusati.
    37. Vuṭṭhānakāle ca anāgāmiphalaṃ vā arahattaphalaṃ vā yathārahamekavāraṃ uppajjitvā niruddhe bhavaṅgapātova hoti.
    38. Sabbatthāpi samāpattivīthiyaṃ bhavaṅgasoto viya vīthiniyamo natthīti katvā bahūnipi labbhantīti.
    39. Sattakkhattuṃ parittāni, maggābhiññā sakiṃ matā.
    Avasesāni labbhanti, javanāni bahūnipi.
    Ayamettha javananiyamo.
    Puggalabhedo
    40.Duhetukānamahetukānañca panettha kiriyajavanāni ceva appanājavanāni ca labbhanti.
    41. Tathā ñāṇasampayuttavipākāni ca sugatiyaṃ.
    42. Duggatiyaṃ pana ñāṇavippayuttāni ca mahāvipākāni na labbhanti.
    43.Tihetukesu ca khīṇāsavānaṃ kusalākusalajavanāni na labbhanti.
    44. Tathā sekkhaputhujjanānaṃ kiriyajavanāni.
    45. Diṭṭhigatasampayuttavicikicchājavanāni ca sekkhānaṃ.
    46. Anāgāmipuggalānaṃ pana paṭighajavanāni ca na labbhanti.
    47. Lokuttarajavanāni ca yathārahaṃ ariyānameva samuppajjantīti.
    48. Asekkhānaṃ catucattālīsa sekkhānamuddise.
    Chappaññāsāvasesānaṃ, catupaññāsa sambhavā.
    Ayamettha puggalabhedo.
    Bhūmivibhāgo
    49.Kāmāvacarabhūmiyaṃ panetāni sabbānipi vīthicittāni yathārahamupalabbhanti.
    50.Rūpāvacarabhūmiyaṃ paṭighajavanatadārammaṇavajjitāni.
    51.Arūpāvacarabhūmiyaṃ paṭhamamaggarūpāvacarahasanaheṭṭhimāruppavajjitāni ca labbhanti.
    52. Sabbatthāpi ca taṃtaṃpasādarahitānaṃ taṃtaṃdvārikavīthicittāni na labbhanteva.
    53. Asaññasattānaṃ pana sabbathāpi cittappavatti natthevāti.
    54. Asīti vīthicittāni, kāme rūpe yathārahaṃ.
    Catusaṭṭhi tathārūpe, dvecattālīsa labbhare.
    Ayamettha bhūmivibhāgo.
    55. Iccevaṃ chadvārikacittappavatti yathāsambhavaṃ bhavaṅgantaritā yāvatāyukamabbocchinnā pavattati.
    Iti abhidhammatthasaṅgahe vīthisaṅgahavibhāgo nāma
    Catuttho paricchedo.


    Lộ Nhãn Môn chót mót


    www.tudieu.de