Tâm Tâm Sở Linh Tinh Lộ Tâm Ngoại Lộ Sắc Pháp Tương Tập Nhiếp Duyên Nghiệp Xứ


www.tudieu.de

CHƯƠNG 6: SẮC PHÁP & NÍP BÀN

Bài đọc PDF (chuaphapluan.com) Bài nghe Youtube (buddhadhamma)
  • B30ChVI Sắc Pháp tổng quan
  • B31ChVI Sắc Đại hiển
  • B32ChVI Sắc Y sinh
  • B33ChVI Thảo luận - Sắc Y Sinh
  • B34-ChVI Phân loại Sắc Pháp
  • B34ChVI Nhân sanh Sắc pháp
  • B35ChVI Xếp loại Bọn Sắc
  • B36ChVI Diễn Biến Sắc Pháp
  • B36ChVI Niết Bàn
  • B37aChVI Niết Bàn
  • B30ChVI Sắc Pháp tổng quan
  • B31ChVI Sắc Đại hiển
  • B32ChVI Sắc Y sinh
  • B33ChVI Thảo luận - Sắc Y Sinh
  • B33ChVI Phân loại Sắc Pháp
  • B34ChVI Nhân sanh Sắc pháp
  • B35ChVI Xếp loại Bọn Sắc
  • B36ChVI Diễn Biến Sắc Pháp
  • B36ChVI Niết Bàn
  • B37aChVI Niết Bàn
  • Lớp Zoom với Trung - chủ đề Sắc pháp & Níp bàn
    05/12/2020
    Giới thiệu sơ lược
    06/12/2020
    Cách đọc bảng nêu chi pháp
    03/01/2021
    80 Pháp thực tính & Níp bàn
    09/01/2021
    Danh chế định & Đề mục thiền
    10/01/2021
    Sắc Pháp
    17/07/2021
    Níp Bàn
    22/08/2021
    Sắc Pháp - tuổi thọ và phân loại
    28/08/2021
    Biện giải Tâm pháp (2)
    10/10/2021
    Samuṭṭhāna
    01/01/2022
    Sắc pháp - tổng lược
    02/01/2022
    Sắc pháp - 4 Sắc Đại hiển
    08/01/2022
    Sắc pháp - 24 Sắc Y sinh
    09/01/2022
    Sắc pháp - 10 Sắc Không Rõ
    15/01/2022
    Sắc uẩn - phân tích theo Kinh
    22/01/2022
    Sắc uẩn - phân tích theo Kinh (2)
    23/01/2022
    Sắc pháp - Matika - phần I & II
    05/02/2022
    Sắc pháp - Matika - phần II (tt)
    06/02/2022
    Sắc pháp - theo Tứ Pháp Siêu Lý
    12/02/2022
    Sắc pháp - Tam Đề
    13/02/2022
    Sắc pháp - Tam Đề (2)
    19/02/2022
    Sắc pháp - Tứ Đề
    20/02/2022
    Sắc pháp - Ngũ Đề - Thập nhất Đề
    26/02/2022
    Nhân sanh Sắc pháp
    27/02/2022
    Nghiệp Lực & Sắc Pháp
    05/03/2022
    Tâm Xuất Sinh Xứ (Cittasamuṭṭhāna)
    06/03/2022
    7 thể loại sắc Tâm
    12/03/2022
    Sắc Quý Tiết - 4 tờ Lộ Sắc
    13/03/2022
    Sắc Vật Thực - 4 Xuất Sinh Xứ
    19/03/2022
    Bọn Sắc (Kalāpa)
    20/03/2022
    8 Bọn Sắc Tâm
    26/03/2022
    Sắc Quý Tiết - Sắc Vật Thực
    02/04/2022
    Sắc Đại Hiển & Ngũ Thanh Triệt
    23/04/2022
    Sắc Ý Vật
    27/11/2022
    Nhãn - Kiến & Đối chiếu
    30/11/2022
    Sắc nhãn xứ ấy là thế nào?
    01/12/2022
    Sắc nhĩ xứ ấy là thế nào?
    01/07/2023
    Tụ Lậu (2)
    10/09/2023
    Vấn đề Thiên Nhãn

    Họa Đồ

    Lộ Sắc Tờ 1

    Lộ Sắc Tờ 2

    Lộ Sắc Tờ 3

    Lộ Sắc Tờ 4

    Lộ Sắc Tờ 5

    Lộ Sắc Tờ 6

    Lộ Sắc Tờ 7

    Lộ Sắc Tờ 8

    Lộ Sắc Tờ 9

    Chế định

    28 Sắc pháp

    Phân loại Sắc pháp


    6. Rūpaparicchedo
    1. Ettāvatā vibhattā hi, sappabhedappavattikā.
    Cittacetasikā dhammā, rūpaṃ dāni pavuccati.
    2. Samuddesā vibhāgā ca, samuṭṭhānā kalāpato.
    Pavattikkamato ceti, pañcadhā tattha saṅgaho.
    Rūpasamuddeso
    3. Cattāri mahābhūtāni, catunnañca mahābhūtānaṃ upādāyarūpanti duvidhampetaṃ rūpaṃ ekādasavidhena saṅgahaṃ gacchati.
    4. Kathaṃ? Pathavīdhātu āpodhātu tejodhātu vāyodhātu bhūtarūpaṃ nāma.
    5. Cakkhu sotaṃ ghānaṃ jivhā kāyo pasādarūpaṃ nāma.
    6. Rūpaṃ saddo gandho raso āpodhātuvivajjitaṃ bhūtattayasaṅkhātaṃ phoṭṭhabbaṃ gocararūpaṃ nāma.
    7. Itthattaṃ purisattaṃ bhāvarūpaṃ nāma.
    8. Hadayavatthu hadayarūpaṃ nāma.
    9. Jīvitindriyaṃ jīvitarūpaṃ nāma.
    10. Kabaḷīkāro āhāro āhārarūpaṃ nāma.
    11. Iti ca aṭṭhārasavidhampetaṃ rūpaṃ sabhāvarūpaṃ salakkhaṇarūpaṃ nipphannarūpaṃ rūparūpaṃ sammasanarūpanti ca saṅgahaṃ gacchati.
    12. Ākāsadhātu paricchedarūpaṃ nāma.
    13. Kāyaviññatti vacīviññatti viññattirūpaṃ nāma.
    14. Rūpassa lahutā mudutā kammaññatā viññattidvayaṃ vikārarūpaṃ nāma.
    15. Rūpassa upacayo santati jaratā aniccatā lakkhaṇarūpaṃ nāma.
    16. Jātirūpameva panettha upacayasantatināmena pavuccatīti ekādasavidhampetaṃ rūpaṃ aṭṭhavīsatividhaṃ hoti sarūpavasena.
    17. Kathaṃ –
    Bhūtappasādavisayā, bhāvo hadayamiccapi;
    Jīvitāhārarūpehi, aṭṭhārasavidhaṃ tathā.
    Paricchedo ca viññatti, vikāro lakkhaṇanti ca;
    Anipphannā dasa ceti, aṭṭhavīsavidhaṃ bhave.
    Ayamettha rūpasamuddeso.
    Rūpavibhāgo
    18. Sabbañca panetaṃ rūpaṃ ahetukaṃ sappaccayaṃ sāsavaṃ saṅkhataṃ lokiyaṃ kāmāvacaraṃ anārammaṇaṃ appahātabbamevāti ekavidhampi ajjhattikabāhirādivasena bahudhā bhedaṃ gacchati.
    19. Kathaṃ? Pasādasaṅkhātaṃ pañcavidhampi ajjhattikarūpaṃ nāma, itaraṃ bāhirarūpaṃ.
    20. Pasādahadayasaṅkhātaṃ chabbidhampi vatthurūpaṃ nāma, itaraṃ avatthurūpaṃ.
    21. Pasādaviññattisaṅkhātaṃ sattavidhampi dvārarūpaṃ nāma, itaraṃ advārarūpaṃ.
    22. Pasādabhāvajīvitasaṅkhātaṃ aṭṭhavidhampi indriyarūpaṃ nāma, itaraṃ anindriyarūpaṃ.
    23. Pasādavisayasaṅkhātaṃ dvādasavidhampi oḷārikarūpaṃ santikerūpaṃ, sappaṭigharūpañca, itaraṃ sukhumarūpaṃ dūrerūpaṃ appaṭigharūpañca.
    24. Kammajaṃ upādinnarūpaṃ, itaraṃ anupādinnarūpaṃ.
    25. Rūpāyatanaṃ sanidassanarūpaṃ, itaraṃ anidassanarūpaṃ.
    26. Cakkhādidvayaṃ asampattavasena, ghānādittayaṃ sampattavasenāti pañcavidhampi gocaraggāhikarūpaṃ, itaraṃ agocaraggāhikarūpaṃ.
    27. Vaṇṇo gandho raso ojā bhūtacatukkañceti aṭṭhavidhampi avinibbhogarūpaṃ, itaraṃ vinibbhogarūpaṃ.
    28. Iccevamaṭṭhavīsati-vidhampi ca vicakkhaṇā.
    Ajjhattikādibhedena, vibhajanti yathārahaṃ.
    Ayamettha rūpavibhāgo.
    Rūpasamuṭṭhānanayo
    29. Kammaṃ cittaṃ utu āhāro ceti cattāri rūpasamuṭṭhānāni nāma.
    30. Tattha kāmāvacaraṃ rūpāvacarañceti pañcavīsatividhampi kusalākusalakammamabhisaṅkhataṃ ajjhattikasantāne kammasamuṭṭhānarūpaṃ paṭisandhimupādāya khaṇe khaṇe samuṭṭhāpeti.
    31. Arūpavipākadvipañcaviññāṇavajjitaṃ pañcasattatividhampi cittaṃ cittasamuṭṭhānarūpaṃ paṭhamabhavaṅgamupādāya jāyantameva samuṭṭhāpeti.
    32. Tattha appanājavanaṃ iriyāpathampi sannāmeti.
    33. Voṭṭhabbanakāmāvacarajavanābhiññā pana viññattimpi samuṭṭhāpenti.
    34. Somanassajavanāni panettha terasa hasanampi janenti.
    35. Sītuṇhotusamaññātā tejodhātu ṭhitippattāva utusamuṭṭhānarūpaṃ ajjhattañca bahiddhā ca yathārahaṃ samuṭṭhāpeti.
    36. Ojāsaṅkhāto āhāro āhārasamuṭṭhānarūpaṃ ajjhoharaṇakāle ṭhānappattova samuṭṭhāpeti.
    37. Tattha hadayaindriyarūpāni kammajāneva.
    38. Viññattidvayaṃ cittajameva.
    39. Saddo cittotujo.
    40. Lahutādittayaṃ utucittāhārehi sambhoti.
    41. Avinibbhogarūpāni ceva ākāsadhātu ca. Catūhi sambhūtāni.
    42. Lakkhaṇarūpāni na kutoci jāyanti.
    43. Aṭṭhārasa pannarasa, terasa dvādasāti ca.
    Kammacittotukāhāra-jāni honti yathākkamaṃ.
    44. Jāyamānādirūpānaṃ, sabhāvattā hi kevalaṃ.
    Lakkhaṇāni na jāyanti, kehicīti pakāsitaṃ.
    Ayamettha rūpasamuṭṭhānanayo.
    Kalāpayojanā
    45. Ekuppādā ekanirodhā ekanissayā sahavuttino ekavīsati rūpakalāpā nāma.
    46. Tattha jīvitaṃ avinibbhogarūpañca cakkhunā saha cakkhudasakanti pavuccati. Tathā sotādīhi saddhiṃ sotadasakaṃ ghānadasakaṃ jivhādasakaṃ kāyadasakaṃ itthibhāvadasakaṃ pumbhāvadasakaṃ vatthudasakañceti yathākkamaṃ yojetabbaṃ. Avinibbhogarūpameva jīvitena saha jīvitanavakanti pavuccati. Ime nava kammasamuṭṭhānakalāpā.
    47. Avinibbhogarūpaṃ pana suddhaṭṭhakaṃ, tadeva kāyaviññattiyā saha kāyaviññattinavakaṃ, vacīviññattisaddehi saha vacīviññattidasakaṃ, lahutādīhi saddhiṃ lahutādekādasakaṃ, kāyaviññattilahutādidvādasakaṃ, vacīviññattisaddalahutāditerasakañceti cha cittasamuṭṭhānakalāpā.
    48. Suddhaṭṭhakaṃ saddanavakaṃ lahutādekādasakaṃ saddalahutādidvādasakañceti cattāro utusamuṭṭhānakalāpā.
    49. Suddhaṭṭhakaṃ lahutādekādasakañceti dveāhārasamuṭṭhānakalāpā.
    50. Tattha suddhaṭṭhakaṃ saddanavakañceti dve utusamuṭṭhānakalāpā bahiddhāpi labbhanti, avasesā pana sabbepi ajjhattikamevāti.
    51. Kammacittotukāhāra-samuṭṭhānā yathākkamaṃ.
    Nava cha caturo dveti, kalāpā ekavīsati.
    Kalāpānaṃ pariccheda-lakkhaṇattā vicakkhaṇā;
    Na kalāpaṅgamiccāhu, ākāsaṃ lakkhaṇāni ca.
    Ayamettha kalāpayojanā.
    Rūpapavattikkamo
    52. Sabbānipi panetāni rūpāni kāmaloke yathārahaṃ anūnāni pavattiyaṃ upalabbhanti.
    53. Paṭisandhiyaṃ pana saṃsedajānañceva opapātikānañca cakkhusotaghānajivhākāyabhāvavatthudasakasaṅkhātāni satta dasakāni pātubhavanti ukkaṭṭhavasena, omakavasena pana cakkhusotaghānabhāvadasakāni kadācipi na labbhanti, tasmā tesaṃ vasena kalāpahāni veditabbā.
    54. Gabbhaseyyakasattānaṃ pana kāyabhāvavatthudasakasaṅkhātāni tīṇi dasakāni pātubhavanti, tatthāpi bhāvadasakaṃ kadāci na labbhati, tato paraṃ pavattikāle kamena cakkhudasakādīni ca pātubhavanti.
    55. Iccevaṃ paṭisandhimupādāya kammasamuṭṭhānā, dutiyacittamupādāya cittasamuṭṭhānā, ṭhitikālamupādāya utusamuṭṭhānā, ojāpharaṇamupādāya āhārasamuṭṭhānā ceti catusamuṭṭhānarūpakalāpasantati kāmaloke dīpajālā viya, nadīsoto viya ca yāvatāyukamabbocchinnā pavattati.
    56. Maraṇakāle pana cuticittoparisattarasamacittassa ṭhitikālamupādāya kammajarūpāni na uppajjanti, puretaramuppannāni ca kammajarūpāni cuticittasamakālameva pavattitvā nirujjhanti, tato paraṃ cittajāhārajarūpañca vocchijjati, tato paraṃ utusamuṭṭhānarūpaparamparā yāva matakaḷevarasaṅkhātā pavattanti.
    57. Iccevaṃ matasattānaṃ, punadeva bhavantare.
    Paṭisandhimupādāya, tathā rūpaṃ pavattati.
    58. Rūpaloke pana ghānajivhākāyabhāvadasakāni ca āhārajakalāpāni ca na labbhanti, tasmā tesaṃ paṭisandhikāle cakkhusotavatthuvasena tīṇi dasakāni jīvitanavakañceti cattāro kammasamuṭṭhānakalāpā, pavattiyaṃ cittotusamuṭṭhānā ca labbhanti.
    59. Asaññasattānaṃ pana cakkhusotavatthusaddāpi na labbhanti, tathā sabbānipi cittajarūpāni, tasmā tesaṃ paṭisandhikāle jīvitanavakameva, pavattiyañca saddavajjitaṃ utusamuṭṭhānarūpaṃ atiricchati.
    60. Iccevaṃ kāmarūpāsaññīsaṅkhātesu tīsu ṭhānesu paṭisandhipavattivasena duvidhā rūpappavatti veditabbā.
    61. Aṭṭhavīsati kāmesu, honti tevīsa rūpisu.
    Sattaraseva saññīnaṃ, arūpe natthi kiñcipi.
    Saddo vikāro jaratā, maraṇañcopapattiyaṃ;
    Na labbhanti pavatte tu, na kiñcipi na labbhati.
    Ayamettha rūpapavattikkamo.
    Nibbānabhedo
    62.Nibbānaṃ pana lokuttarasaṅkhātaṃ catumaggañāṇena sacchikātabbaṃ maggaphalānamārammaṇabhūtaṃ vānasaṅkhātāya taṇhāya nikkhantattā nibbānanti pavuccati.
    63. Tadetaṃ sabhāvato ekavidhampi saupādisesanibbānadhātu anupādisesanibbānadhātu ceti duvidhaṃ hoti kāraṇapariyāyena.
    64. Tathā suññataṃ animittaṃ appaṇihitañceti tividhaṃ hoti ākārabhedena.
    65. Padamaccutamaccantaṃ, asaṅkhatamanuttaraṃ.
    Nibbānamiti bhāsanti, vānamuttā mahesayo.
    Iti cittaṃ cetasikaṃ, rūpaṃ nibbānamiccapi;
    Paramatthaṃ pakāsenti, catudhāva tathāgatā.
    Iti abhidhammatthasaṅgahe rūpasaṅgahavibhāgo nāma
    Chaṭṭho paricchedo.


    www.tudieu.de