Tâm Tâm Sở Linh Tinh Lộ Tâm Ngoại Lộ Sắc Pháp Tương Tập Nhiếp Duyên Nghiệp Xứ


www.tudieu.de

CHƯƠNG 7: TƯƠNG TẬP NHIẾP

Bất thiện - Hỗn tạp - Đẳng giác - Hàm tận

Bài đọc PDF (chuaphapluan.com) Bài nghe Youtube (buddhadhamma)
  • B38ChVII Tương Tập Toát yếu
  • B40ChVII Toát Yếu Bất Thiện
  • B41ChVII Thập Triền
  • B43ChVII Toát Yếu Hỗn Hợp
  • B44ChVII 12 Chi Đạo
  • B45ChVII 24 Quyền
  • B46ChVII 9 Lực 4 Thực
  • B47ChVII 4 Niệm Xứ
  • B48ChVII 4 Chánh Cần
  • B49ChVII Ngũ Quyền
  • B50ChVII 7 Giác Chi
  • B51ChVII 8 Chi Đạo
  • B52ChVII Hàm tận Tổng quan
  • B53ChVII Ngũ Uẩn
  • B54ChVII 12 Xứ
  • B55ChVII 18 Giới
  • B56ChVII 4 Đế
  • B38ChVII Tương Tập Toát yếu
  • B40ChVII Toát Yếu Bất Thiện
  • B41ChVII Thập Triền
  • B42ChVII 6 Nhân
  • B44ChVII 12 Chi Đạo
  • B45ChVII 24 Quyền
  • B46ChVII 9 Lực 4 Thực
  • B47ChVII 4 Niệm Xứ
  • B48ChVII 4 Chánh Cần
  • B49ChVII Ngũ Quyền
  • B50ChVII 7 Giác Chi
  • B51ChVII 8 Chi Đạo
  • B52ChVII Hàm tận Tổng quan
  • B53ChVII Ngũ Uẩn
  • B54ChVII 12 Xứ
  • B55ChVII 18 Giới
  • B56ChVII 4 Đế
  • Lớp Zoom với Trung - chủ đề Tương tập nhiếp
    05/12/2020
    Giới thiệu sơ lược
    06/12/2020
    Cách đọc bảng nêu chi pháp
    03/01/2021
    80 Pháp thực tính & Níp bàn
    16/01/2021
    Uẩn Xứ và Giới
    23/01/2021
    Bộ Pháp tụ
    06/02/2021
    Tam Đề & Các giống tâm
    27/02/2021
    Tâm Bất Thiện Thứ Nhất
    14/03/2021
    Phân tích Tâm bất thiện
    21/03/2021
    Đổng lực & Sự yếu hiệp
    10/04/2021
    10 pháp cần được biết toàn diện
    18/04/2021
    10 pháp cần được tu tập
    24/04/2021
    10 pháp cần được tác chứng
    16/05/2021
    10 thành tựu - 5 thông
    22/05/2021
    Thiền phân tích - Mātikā
    21/08/2021
    Biện giải Tâm pháp
    07/05/2022
    Tâm Bất Thiện - Trích Cú và Điều Pháp
    11/06/2022
    Giảng về Kiến (Diṭṭhikatthā)
    18/06/2022
    Kiến: Khoái Lạc & Tùy Ngã
    25/06/2022
    Kiến: Tà Kiến
    02/07/2022
    Giảng về Trí
    16/07/2022
    Trí: Pháp cần được biết rõ
    23/07/2022
    Trí: Pháp cần đoạn trừ
    20/08/2022
    Trí: Pháp cần được tu tập
    03/09/2022
    Trí: Thoái Hóa, Bền Vững, Thù Thắng, Thông Suốt
    07/09/2022
    Trí: Khổ Đế
    25/06/2023
    Tụ Lậu
    08/07/2023
    Tụ Lậu (3)
    09/07/2023
    Tụ Lậu (4) Uẩn Xứ Giới Đế
    15/07/2023
    Tâm Tục Sinh - Uẩn Xứ

    Họa Đồ

    5 Uẩn

    12 Xứ

    18 Giới

    Đề Tam 1

    12 Xứ

    18 giới

    Hàm tận yếu hiệp


    7. Samuccayaparicchedo
    1. Dvāsattatividhā vuttā, vatthudhammā salakkhaṇā.
    Tesaṃ dāni yathāyogaṃ, pavakkhāmi samuccayaṃ.
    2. Akusalasaṅgaho missakasaṅgaho bodhipakkhiyasaṅgaho sabbasaṅgaho ceti samuccayasaṅgaho catubbidho veditabbo.
    Akusalasaṅgaho
    3. Kathaṃ? Akusalasaṅgahe tāva cattāro āsavā – kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo.
    4. Cattāro oghā – kāmogho bhavogho diṭṭhogho avijjogho.
    5. Cattāro yogā – kāmayogo bhavayogo diṭṭhiyogo avijjāyogo.
    6. Cattāro ganthā – abhijjhākāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃsaccābhiniveso kāyagantho.
    7. Cattāro upādānā – kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ.
    8. Cha nīvaraṇāni – kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ avijjānīvaraṇaṃ.
    9. Satta anusayā – kāmarāgānusayo bhavarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo avijjānusayo.
    10. Dasa saṃyojanāni – kāmarāgasaṃyojanaṃ rūparāgasaṃyojanaṃ arūparāgasaṃyojanaṃ paṭighasaṃyojanaṃ mānasaṃyojanaṃ diṭṭhisaṃyojanaṃ sīlabbataparāmāsasaṃyojanaṃ vicikicchāsaṃyojanaṃ uddhaccasaṃyojanaṃ avijjāsaṃyojanaṃ suttante.
    11. Aparānipi dasa saṃyojanāni – kāmarāgasaṃyojanaṃ bhavarāgasaṃyojanaṃ paṭighasaṃyojanaṃ mānasaṃyojanaṃ diṭṭhisaṃyojanaṃ sīlabbataparāmāsasaṃyojanaṃ vicikicchāsaṃyojanaṃ issāsaṃyojanaṃ macchariyasaṃyojanaṃ avijjāsaṃyojanaṃ abhidhamme (vibha. 969).
    12. Dasa kilesā – lobho doso moho māno diṭṭhi vicikicchā thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ.
    13. Āsavādīsu panettha kāmabhavanāmena tabbatthukā taṇhā adhippetā, sīlabbataparāmāso idaṃsaccābhiniveso attavādupādo ca tathāpavattaṃ diṭṭhigatameva pavuccati.
    14. Āsavoghā ca yogā ca,
    Tayo ganthā ca vatthuto;
    Upādānā duve vuttā,
    Aṭṭha nīvaraṇā siyuṃ.
    Chaḷevānusayā honti, nava saṃyojanā matā;
    Kilesā dasa vuttoyaṃ, navadhā pāpasaṅgaho.
    Missakasaṅgaho
    15.Missakasaṅgahe cha hetū – lobho doso moho alobho adoso amoho.
    16. Satta jhānaṅgāni – vitakko vicāro pīti ekaggatā somanassaṃ domanassaṃ upekkhā.
    17. Dvādasa maggaṅgāni – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsamādhi.
    18. Bāvīsatindriyāni – cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ manindriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyaṃ.
    19. Nava balāni – saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ ahirikabalaṃ anottappabalaṃ.
    20. Cattāro adhipatī – chandādhipati vīriyādhipati cittādhipati vīmaṃsādhipati.
    21. Cattāro āhārā – kabaḷīkāro āhāro, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ.
    22. Indriyesu panettha sotāpattimaggañāṇaṃ anaññātaññassāmītindriyaṃ.
    23. Arahattaphalañāṇaṃ aññātāvindriyaṃ.
    24. Majjhe cha ñāṇāni aññindriyānīti pavuccanti.
    25. Jīvitindriyañca rūpārūpavasena duvidhaṃ hoti.
    26. Pañcaviññāṇesu jhānaṅgāni, avīriyesu balāni, ahetukesu maggaṅgāni na labbhanti.
    27. Tathā vicikicchācitte ekaggatā maggindriyabalabhāvaṃ na gacchati.
    28. Dvihetukatihetukajavanesveva yathāsambhavaṃ adhipati ekova labbhatīti.
    29. Cha hetū pañca jhānaṅgā, maggaṅgā nava vatthuto.
    Soḷasindriyadhammā ca, baladhammā naveritā.
    Cattārodhipati vuttā, tathāhārāti sattadhā;
    Kusalādisamākiṇṇo, vuttomissakasaṅgaho.
    Bodhipakkhiyasaṅgaho
    30.Bodhipakkhiyasaṅgahe cattāro satipaṭṭhānā kāyānupassanāsatipaṭṭhānaṃ vedanānupassanāsatipaṭṭhānaṃ cittānupassanāsatipaṭṭhānaṃ dhammānupassanāsatipaṭṭhānaṃ.
    31. Cattāro sammappadhānā uppannānaṃ pāpakānaṃ pahānāya vāyāmo, anuppannānaṃ pāpakānaṃ anuppādāya vāyāmo, anuppannānaṃ kusalānaṃ uppādāya vāyāmo, uppannānaṃ kusalānaṃ bhiyyobhāvāya vāyāmo.
    32. Cattāro iddhipādā – chandiddhipādo vīriyiddhipādo cittiddhipādo vīmaṃsiddhipādo.
    33. Pañcindriyāni – saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ.
    34. Pañca balāni – saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ.
    35. Satta bojjhaṅgā – satisambojjhaṅgo dhammavicayasambojjhaṅgo vīriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo.
    36. Aṭṭha maggaṅgāni – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
    37. Ettha pana cattāro satipaṭṭhānāti sammāsati ekāva pavuccati.
    38. Tathā cattāro sammappadhānāti ca sammāvāyāmo.
    39. Chando cittamupekkhā ca, saddhāpassaddhipītiyo.
    Sammādiṭṭhi ca saṅkappo, vāyāmo viratittayaṃ.
    Sammāsati samādhīti, cuddasete sabhāvato;
    Sattatiṃsappabhedena, sattadhā tattha saṅgaho.
    40. Saṅkappapassaddhi ca pītupekkhā,
    Chando ca cittaṃ viratittayañca;
    Navekaṭhānā viriyaṃ navaṭṭha,
    Satī samādhī catu pañca paññā;
    Saddhā duṭhānuttamasattatiṃsa-
    Dhammānameso pavaro vibhāgo.
    41. Sabbe lokuttare honti, na vā saṅkappapītiyo.
    Lokiyepi yathāyogaṃ, chabbisuddhipavattiyaṃ.
    Sabbasaṅgaho
    42.Sabbasaṅgahe pañcakkhandhā – rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho.
    43. Pañcupādānakkhandhā – rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho.
    44. Dvādasāyatanāni – cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ.
    45. Aṭṭhārasa dhātuyo – cakkhudhātu sotadhātu ghānadhātu jivhādhātu kāyadhātu rūpadhātu saddadhātu gandhadhātu rasadhātu phoṭṭhabbadhātu cakkhuviññāṇadhātu sotaviññāṇadhātu ghānaviññāṇadhātu jivhāviññāṇadhātu kāyaviññāṇadhātu manodhātu dhammadhātu manoviññāṇadhātu.
    46. Cattāri ariyasaccāni – dukkhaṃ ariyasaccaṃ, dukkhasamudayo ariyasaccaṃ, dukkhanirodho ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ.
    47. Ettha pana cetasikasukhumarūpanibbānavasena ekūnasattati dhammā dhammāyatanadhammadhātūti saṅkhaṃ gacchanti.
    48. Manāyatanameva sattaviññāṇadhātuvasena bhijjati.
    49. Rūpañca vedanā saññā, sesacetasikā tathā.
    Viññāṇamiti pañcete, pañcakkhandhāti bhāsitā.
    50. Pañcupādānakkhandhāti , tathā tebhūmakā matā.
    Bhedābhāvena nibbānaṃ, khandhasaṅgahanissaṭaṃ.
    51. Dvārārammaṇabhedena, bhavantāyatanāni ca.
    Dvārālambataduppanna-pariyāyena dhātuyo.
    52. Dukkhaṃ tebhūmakaṃ vaṭṭaṃ, taṇhā samudayo bhave.
    Nirodho nāma nibbānaṃ, maggo lokuttaro mato.
    53. Maggayuttā phalā ceva, catusaccavinissaṭā.
    Iti pañcappabhedena, pavutto sabbasaṅgaho.
    Iti abhidhammatthasaṅgahe samuccayasaṅgahavibhāgo nāma
    Sattamo paricchedo.


    www.tudieu.de