Tâm | Tâm Sở | Linh Tinh | Lộ Tâm | Ngoại Lộ | Sắc Pháp | Tương Tập Nhiếp | Duyên | Nghiệp Xứ |
---|
Lớp Zoom với Trung - chủ đề Tương tập nhiếp | ||
---|---|---|
05/12/2020 Giới thiệu sơ lược | 06/12/2020 Cách đọc bảng nêu chi pháp | 03/01/2021 80 Pháp thực tính & Níp bàn |
16/01/2021 Uẩn Xứ và Giới | 23/01/2021 Bộ Pháp tụ | 06/02/2021 Tam Đề & Các giống tâm |
27/02/2021 Tâm Bất Thiện Thứ Nhất | 14/03/2021 Phân tích Tâm bất thiện | 21/03/2021 Đổng lực & Sự yếu hiệp |
10/04/2021 10 pháp cần được biết toàn diện | 18/04/2021 10 pháp cần được tu tập | 24/04/2021 10 pháp cần được tác chứng |
16/05/2021 10 thành tựu - 5 thông | 22/05/2021 Thiền phân tích - Mātikā | 21/08/2021 Biện giải Tâm pháp |
07/05/2022 Tâm Bất Thiện - Trích Cú và Điều Pháp | 11/06/2022 Giảng về Kiến (Diṭṭhikatthā) | 18/06/2022 Kiến: Khoái Lạc & Tùy Ngã |
25/06/2022 Kiến: Tà Kiến | 02/07/2022 Giảng về Trí | 16/07/2022 Trí: Pháp cần được biết rõ |
23/07/2022 Trí: Pháp cần đoạn trừ | 20/08/2022 Trí: Pháp cần được tu tập | 03/09/2022 Trí: Thoái Hóa, Bền Vững, Thù Thắng, Thông Suốt |
07/09/2022 Trí: Khổ Đế | 25/06/2023 Tụ Lậu | 08/07/2023 Tụ Lậu (3) |
09/07/2023 Tụ Lậu (4) Uẩn Xứ Giới Đế | 15/07/2023 Tâm Tục Sinh - Uẩn Xứ |
Họa Đồ | |||
---|---|---|---|
![]() 5 Uẩn | ![]() 12 Xứ | ![]() 18 Giới | ![]() Đề Tam 1 |
![]() 12 Xứ | ![]() 18 giới |
7. Samuccayaparicchedo 1. Dvāsattatividhā vuttā, vatthudhammā salakkhaṇā. Tesaṃ dāni yathāyogaṃ, pavakkhāmi samuccayaṃ. 2. Akusalasaṅgaho missakasaṅgaho bodhipakkhiyasaṅgaho sabbasaṅgaho ceti samuccayasaṅgaho catubbidho veditabbo. Akusalasaṅgaho 3. Kathaṃ? Akusalasaṅgahe tāva cattāro āsavā – kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo. 4. Cattāro oghā – kāmogho bhavogho diṭṭhogho avijjogho. 5. Cattāro yogā – kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. 6. Cattāro ganthā – abhijjhākāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃsaccābhiniveso kāyagantho. 7. Cattāro upādānā – kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ. 8. Cha nīvaraṇāni – kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ avijjānīvaraṇaṃ. 9. Satta anusayā – kāmarāgānusayo bhavarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo avijjānusayo. 10. Dasa saṃyojanāni – kāmarāgasaṃyojanaṃ rūparāgasaṃyojanaṃ arūparāgasaṃyojanaṃ paṭighasaṃyojanaṃ mānasaṃyojanaṃ diṭṭhisaṃyojanaṃ sīlabbataparāmāsasaṃyojanaṃ vicikicchāsaṃyojanaṃ uddhaccasaṃyojanaṃ avijjāsaṃyojanaṃ suttante. 11. Aparānipi dasa saṃyojanāni – kāmarāgasaṃyojanaṃ bhavarāgasaṃyojanaṃ paṭighasaṃyojanaṃ mānasaṃyojanaṃ diṭṭhisaṃyojanaṃ sīlabbataparāmāsasaṃyojanaṃ vicikicchāsaṃyojanaṃ issāsaṃyojanaṃ macchariyasaṃyojanaṃ avijjāsaṃyojanaṃ abhidhamme (vibha. 969). 12. Dasa kilesā – lobho doso moho māno diṭṭhi vicikicchā thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ. 13. Āsavādīsu panettha kāmabhavanāmena tabbatthukā taṇhā adhippetā, sīlabbataparāmāso idaṃsaccābhiniveso attavādupādo ca tathāpavattaṃ diṭṭhigatameva pavuccati. 14. Āsavoghā ca yogā ca, Tayo ganthā ca vatthuto; Upādānā duve vuttā, Aṭṭha nīvaraṇā siyuṃ. Chaḷevānusayā honti, nava saṃyojanā matā; Kilesā dasa vuttoyaṃ, navadhā pāpasaṅgaho. Missakasaṅgaho 15.Missakasaṅgahe cha hetū – lobho doso moho alobho adoso amoho. 16. Satta jhānaṅgāni – vitakko vicāro pīti ekaggatā somanassaṃ domanassaṃ upekkhā. 17. Dvādasa maggaṅgāni – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsamādhi. 18. Bāvīsatindriyāni – cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ manindriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyaṃ. 19. Nava balāni – saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ ahirikabalaṃ anottappabalaṃ. 20. Cattāro adhipatī – chandādhipati vīriyādhipati cittādhipati vīmaṃsādhipati. 21. Cattāro āhārā – kabaḷīkāro āhāro, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. 22. Indriyesu panettha sotāpattimaggañāṇaṃ anaññātaññassāmītindriyaṃ. 23. Arahattaphalañāṇaṃ aññātāvindriyaṃ. 24. Majjhe cha ñāṇāni aññindriyānīti pavuccanti. 25. Jīvitindriyañca rūpārūpavasena duvidhaṃ hoti. 26. Pañcaviññāṇesu jhānaṅgāni, avīriyesu balāni, ahetukesu maggaṅgāni na labbhanti. 27. Tathā vicikicchācitte ekaggatā maggindriyabalabhāvaṃ na gacchati. 28. Dvihetukatihetukajavanesveva yathāsambhavaṃ adhipati ekova labbhatīti. 29. Cha hetū pañca jhānaṅgā, maggaṅgā nava vatthuto. Soḷasindriyadhammā ca, baladhammā naveritā. Cattārodhipati vuttā, tathāhārāti sattadhā; Kusalādisamākiṇṇo, vuttomissakasaṅgaho. Bodhipakkhiyasaṅgaho 30.Bodhipakkhiyasaṅgahe cattāro satipaṭṭhānā kāyānupassanāsatipaṭṭhānaṃ vedanānupassanāsatipaṭṭhānaṃ cittānupassanāsatipaṭṭhānaṃ dhammānupassanāsatipaṭṭhānaṃ. 31. Cattāro sammappadhānā uppannānaṃ pāpakānaṃ pahānāya vāyāmo, anuppannānaṃ pāpakānaṃ anuppādāya vāyāmo, anuppannānaṃ kusalānaṃ uppādāya vāyāmo, uppannānaṃ kusalānaṃ bhiyyobhāvāya vāyāmo. 32. Cattāro iddhipādā – chandiddhipādo vīriyiddhipādo cittiddhipādo vīmaṃsiddhipādo. 33. Pañcindriyāni – saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. 34. Pañca balāni – saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ. 35. Satta bojjhaṅgā – satisambojjhaṅgo dhammavicayasambojjhaṅgo vīriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo. 36. Aṭṭha maggaṅgāni – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. 37. Ettha pana cattāro satipaṭṭhānāti sammāsati ekāva pavuccati. 38. Tathā cattāro sammappadhānāti ca sammāvāyāmo. 39. Chando cittamupekkhā ca, saddhāpassaddhipītiyo. Sammādiṭṭhi ca saṅkappo, vāyāmo viratittayaṃ. Sammāsati samādhīti, cuddasete sabhāvato; Sattatiṃsappabhedena, sattadhā tattha saṅgaho. 40. Saṅkappapassaddhi ca pītupekkhā, Chando ca cittaṃ viratittayañca; Navekaṭhānā viriyaṃ navaṭṭha, Satī samādhī catu pañca paññā; Saddhā duṭhānuttamasattatiṃsa- Dhammānameso pavaro vibhāgo. 41. Sabbe lokuttare honti, na vā saṅkappapītiyo. Lokiyepi yathāyogaṃ, chabbisuddhipavattiyaṃ. Sabbasaṅgaho 42.Sabbasaṅgahe pañcakkhandhā – rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. 43. Pañcupādānakkhandhā – rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho. 44. Dvādasāyatanāni – cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ. 45. Aṭṭhārasa dhātuyo – cakkhudhātu sotadhātu ghānadhātu jivhādhātu kāyadhātu rūpadhātu saddadhātu gandhadhātu rasadhātu phoṭṭhabbadhātu cakkhuviññāṇadhātu sotaviññāṇadhātu ghānaviññāṇadhātu jivhāviññāṇadhātu kāyaviññāṇadhātu manodhātu dhammadhātu manoviññāṇadhātu. 46. Cattāri ariyasaccāni – dukkhaṃ ariyasaccaṃ, dukkhasamudayo ariyasaccaṃ, dukkhanirodho ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. 47. Ettha pana cetasikasukhumarūpanibbānavasena ekūnasattati dhammā dhammāyatanadhammadhātūti saṅkhaṃ gacchanti. 48. Manāyatanameva sattaviññāṇadhātuvasena bhijjati. 49. Rūpañca vedanā saññā, sesacetasikā tathā. Viññāṇamiti pañcete, pañcakkhandhāti bhāsitā. 50. Pañcupādānakkhandhāti , tathā tebhūmakā matā. Bhedābhāvena nibbānaṃ, khandhasaṅgahanissaṭaṃ. 51. Dvārārammaṇabhedena, bhavantāyatanāni ca. Dvārālambataduppanna-pariyāyena dhātuyo. 52. Dukkhaṃ tebhūmakaṃ vaṭṭaṃ, taṇhā samudayo bhave. Nirodho nāma nibbānaṃ, maggo lokuttaro mato. 53. Maggayuttā phalā ceva, catusaccavinissaṭā. Iti pañcappabhedena, pavutto sabbasaṅgaho. Iti abhidhammatthasaṅgahe samuccayasaṅgahavibhāgo nāma Sattamo paricchedo. |