Tâm Tâm Sở Linh Tinh Lộ Tâm Ngoại Lộ Sắc Pháp Tương Tập Nhiếp Duyên Nghiệp Xứ


www.tudieu.de

CHƯƠNG 9: NGHIỆP XỨ

Thiền Chỉ & Thiền Quán

Bài đọc PDF (chuaphapluan.com) Bài nghe Youtube (buddhadhamma)
  • B71ChIX Nghiệp Xứ 1
  • B72ChIX Nghiệp Xứ 2
  • B73ChIX Nghiệp Xứ 3
  • B74ChIX Nghiệp Xứ 4
  • B75ChIX Nghiệp Xứ 5
  • B71ChIX Nghiệp Xứ 1
  • B72ChIX Nghiệp Xứ 2
  • B73ChIX Nghiệp Xứ 3
  • B74ChIX Nghiệp Xứ 4
  • B75ChIX Nghiệp Xứ 5
  • Lớp Zoom với Trung - chủ đề Thiền
    03/01/2021
    80 Pháp thực tính & Níp bàn
    09/01/2021
    Danh chế định & Đề mục thiền
    25/04/2021
    Thiền sắc giới
    01/05/2021
    Kinh Chuyển Pháp Luân
    02/05/2021
    Đạo và các đề mục Thiền
    08/05/2021
    Thiền sắc giới (2)
    09/05/2021
    Thiền vô sắc giới
    15/05/2021
    Thiền-Na Duyên
    16/05/2021
    10 thành tựu - 5 thông
    22/05/2021
    Thiền phân tích - Mātikā
    23/05/2021
    Đề mục Thiền
    29/05/2021
    Tâm Siêu thế
    30/05/2021
    Đắc Đạo
    04/06/2021
    Tâm Siêu thế (2)
    06/06/2021
    Tâm Siêu thế (3)
    04/09/2021
    Biện giải Tâm pháp - Nghiệp Xứ
    05/09/2021
    Thiền Quán Nghiệp Xứ
    11/09/2021
    Thiền Quán Nghiệp Xứ (2)
    12/09/2021
    Đề mục Thiền chỉ
    11/08/2022
    Tứ Thiền
    13/08/2022
    Thiền: bậc, tiến trình, cảnh
    20/08/2022
    Trí: Pháp cần được tu tập
    03/09/2022
    Trí: Thoái Hóa, Bền Vững, Thù Thắng, Thông Suốt
    18/09/2022
    Tu Chỉ & Quán - Yuganaddha
    25/09/2022
    Chỉ trước Quán sau
    02/10/2022
    Tu Chỉ - Đề mục & Cá tánh
    04/11/2023
    Nhị Thiền (3)
    03/03/2024
    Tâm Thiện Thiền Sắc Giới

    Họa Đồ

    Thiền - Phi Thiền

    Đề mục Thiền

    4 -5 Tầng Thiền

    Lộ nhập Thiền diệt

    Sơ thiền

    Nhị thiền

    Tam thiền

    Tứ thiền

    Thất tịnh

    Thiền Khô Thiền Ướt

    Thiền na Duyên

    Thiền lực

    7 chi thiền


    9. Kammaṭṭhānaparicchedo
    1. Samathavipassanānaṃ, bhāvanānamito paraṃ.
    Kammaṭṭhānaṃ pavakkhāmi, duvidhampi yathākkamaṃ.
    Samathakammaṭṭhānaṃ
    2. Tattha samathasaṅgahe tāva dasa kasiṇāni, dasa asubhā, dasa anussatiyo, catasso appamaññāyo, ekā saññā, ekaṃ vavatthānaṃ, cattāro āruppā ceti sattavidhena samathakammaṭṭhānasaṅgaho.
    Caritabhedo
    3. Rāgacaritā dosacaritā mohacaritā saddhācaritā buddhicaritā vitakkacaritā ceti chabbidhena caritasaṅgaho.
    Bhāvanābhedo
    4. Parikammabhāvanā upacārabhāvanā appanābhāvanā ceti tisso bhāvanā.
    Nimittabhedo
    5. Parikammanimittaṃ uggahanimittaṃ paṭibhāganimittañceti tīṇi nimittāni ca veditabbāni.
    6. Kathaṃ? Pathavīkasiṇaṃ āpokasiṇaṃ tejokasiṇaṃ vāyokasiṇaṃ nīlakasiṇaṃ pītakasiṇaṃ lohitakasiṇaṃ odātakasiṇaṃ ākāsakasiṇaṃ ālokakasiṇañceti imāni dasa kasiṇāni nāma.
    7. Uddhumātakaṃ vinīlakaṃ vipubbakaṃ vicchiddakaṃ vikkhāyitakaṃ vikkhittakaṃ hatavikkhittakaṃ lohitakaṃ puḷavakaṃ aṭṭhikañceti ime dasa asubhā nāma.
    8. Buddhānussati dhammānussati saṃghānussati sīlānussati cāgānussati devatānussati upasamānussati maraṇānussati kāyagatāsati ānāpānassati ceti imā dasa anussatiyo nāma.
    9. Mettā karuṇā muditā upekkhā ceti imā catasso appamaññāyo nāma, brahmavihāroti ca pavuccati.
    10. Āhārepaṭikūlasaññā ekā saññā nāma.
    11. Catudhātuvavatthānaṃ ekaṃ vavatthānaṃ nāma.
    12. Ākāsānañcāyatanādayo cattāro āruppā nāmāti sabbathāpi samathaniddese cattālīsa kammaṭṭhānāni bhavanti.
    Sappāyabhedo
    13. Caritāsu pana dasa asubhā kāyagatāsatisaṅkhātā koṭṭhāsabhāvanā ca rāgacaritassa sappāyā.
    14. Catasso appamaññāyo nīlādīni ca cattāri kasiṇāni dosacaritassa.
    15. Ānāpānaṃ mohacaritassa vitakkacaritassa ca,
    16. Buddhānussatiādayo cha saddhācaritassa.
    17. Maraṇaupasamasaññāvavatthānāni buddhicaritassa.
    18. Sesāni pana sabbānipi kammaṭṭhānāni sabbesampi sappāyāni, tatthāpi kasiṇesu puthulaṃ mohacaritassa, khuddakaṃ vitakkacaritassevāti.
    Ayamettha sappāyabhedo.
    Bhāvanābhedo
    19.Bhāvanāsu sabbatthāpi parikammabhāvanā labbhateva, buddhānussatiādīsu aṭṭhasu saññāvavatthānesu cāti dasasukammaṭṭhānesu upacārabhāvanāva sampajjati, natthi appanā.
    20. Sesesu pana samatiṃsakammaṭṭhānesu appanābhāvanāpi sampajjati.
    21. Tatthāpi dasa kasiṇāni ānāpānañca pañcakajjhānikāni.
    22. Dasa asubhā kāyagatāsati ca paṭhamajjhānikā.
    23. Mettādayo tayo catukkajjhānikā.
    24. Upekkhā pañcamajjhānikāti chabbīsati rūpāvacarajjhānikāni kammaṭṭhānāni.
    25. Cattāro pana āruppā āruppajjhānikāti.
    Ayamettha bhāvanābhedo.
    Gocarabhedo
    26.Nimittesu pana parikammanimittaṃ uggahanimittañca sabbatthāpi yathārahaṃ pariyāyena labbhanteva.
    27. Paṭibhāganimittaṃ pana kasiṇāsubhakoṭṭhāsaānāpānesveva labbhati, tattha hi paṭibhāganimittamārabbha upacārasamādhi appanāsamādhi ca pavattanti.
    28. Kathaṃ? Ādikammikassa hi pathavīmaṇḍalādīsu nimittaṃ uggaṇhantassa tamārammaṇaṃ parikammanimittanti pavuccati, sā ca bhāvanā parikammabhāvanā nāma.
    29. Yadā pana taṃ nimittaṃ cittena samuggahitaṃ hoti, cakkhunā passantasseva manodvārassa āpāthamāgataṃ, tadā tamevārammaṇaṃ uggahanimittaṃ nāma, sā ca bhāvanā samādhiyati.
    30. Tathā samāhitassa panetassa tato paraṃ tasmiṃ uggahanimitte parikammasamādhinā bhāvanamanuyuñjantassa yadā tappaṭibhāgaṃ vatthudhammavimuccitaṃ paññattisaṅkhātaṃ bhāvanāmayamārammaṇaṃ citte sannisannaṃ samappitaṃ hoti, tadā taṃ paṭibhāganimittaṃ samuppannanti pavuccati.
    31. Tato paṭṭhāya paripanthavippahīnā kāmāvacarasamādhisaṅkhātā upacārabhāvanā nipphannā nāma hoti.
    32. Tato paraṃ tameva paribhāganimittaṃ upacārasamādhinā samāsevantassa rūpāvacarapaṭhamajjhānamappeti.
    33. Tato paraṃ tameva paṭhamajjhānaṃ āvajjanaṃ samāpajjanaṃ adhiṭṭhānaṃ vuṭṭhānaṃ paccavekkhaṇā ceti imāhi pañcahi vasitāhi vasībhūtaṃ katvā vitakkādikamoḷārikaṅgaṃ pahānāya vicārādisukhumaṅgupattiyā padahato yathākkamaṃ dutiyajjhānādayo yathārahamappenti.
    34. Iccevaṃ pathavīkasiṇādīsu dvāvīsatikammaṭṭhānesu paṭibhāganimittamupalabbhati.
    35. Avasesesu pana appamaññā sattapaññattiyaṃ pavattanti.
    36. Ākāsavajjitakasiṇesu pana yaṃ kiñci kasiṇaṃ ugghāṭetvā laddhamākāsaṃ anantavasena parikammaṃ karontassa paṭhamāruppamappeti.
    37. Tameva paṭhamāruppaviññāṇaṃ anantavasena parikammaṃ karontassa dutiyāruppamappeti.
    38. Tameva paṭhamāruppaviññāṇābhāvaṃ pana ‘‘natthi kiñcī’’ti parikammaṃ karontassa tatiyāruppamappeti.
    39. Tatiyāruppaṃ ‘‘santametaṃ, paṇītameta’’nti parikammaṃ karontassa catutthāruppamappeti.
    40. Avasesesu ca dasasu kammaṭṭhānesu buddhaguṇādikamārammaṇamārabbha parikammaṃ katvā tasmiṃ nimitte sādhukamuggahite tattheva parikammañca samādhiyati, upacāro ca sampajjati.
    41. Abhiññāvasena pavattamānaṃ pana rūpāvacarapañcamajjhānaṃ abhiññāpādakapañcamajjhānā vuṭṭhahitvā adhiṭṭheyyādikamāvajjetvā parikammaṃ karontassa rūpādīsu ārammaṇesu yathārahamappeti.
    42. Abhiññā ca nāma –
    Iddhividhaṃ dibbasotaṃ, paracittavijānanā;
    Pubbenivāsānussati, dibbacakkhūti pañcadhā.
    Ayamettha gocarabhedo.
    Niṭṭhito ca samathakammaṭṭhānanayo.
    Vipassanākammaṭṭhānaṃ
    Visuddhibhedo
    43.Vipassanākammaṭṭhāne pana sīlavisuddhi cittavisuddhi diṭṭhivisuddhi kaṅkhāvitaraṇavisuddhi maggāmaggañāṇadassanavisuddhi paṭipadāñāṇadassanavisuddhi ñāṇadassanavisuddhi ceti sattavidhena visuddhisaṅgaho.
    44. Aniccalakkhaṇaṃ dukkhalakkhaṇaṃ anattalakkhaṇañceti tīṇi lakkhaṇāni.
    45. Aniccānupassanā dukkhānupassanā anattānupassanā ceti tisso anupassanā.
    46. Sammasanañāṇaṃ udayabbayañāṇaṃ bhaṅgañāṇaṃ bhayañāṇaṃ ādīnavañāṇaṃ nibbidāñāṇaṃ muccitukamyatāñāṇaṃ paṭisaṅkhāñāṇaṃ saṅkhārupekkhāñāṇaṃ anulomañāṇañceti dasa vipassanāñāṇāni.
    47. Suññato vimokkho, animitto vimokkho, appaṇihito vimokkho ceti tayo vimokkhā.
    48. Suññatānupassanā animittānupassanā appaṇihitānupassānā ceti tīṇi vimokkhamukhāni ca veditabbāni.
    49. Kathaṃ ? Pātimokkhasaṃvarasīlaṃ indriyasaṃvarasīlaṃ ājīvapārisuddhisīlaṃ paccayasannissitasīlañceti catupārisuddhisīlaṃ sīlavisuddhi nāma.
    50. Upacārasamādhi appanāsamādhi ceti duvidhopi samādhi cittavisuddhi nāma.
    51. Lakkhaṇarasapaccupaṭṭhānapadaṭṭhānavasena nāmarūpa pariggaho diṭṭhivisuddhi nāma.
    52. Tesameva ca nāmarūpānaṃ paccayapariggaho kaṅkhāvitaraṇavisuddhi nāma.
    53. Tato paraṃ pana tathāpariggahitesu sappaccayesu tebhūmakasaṅkhāresu atītādibhedabhinnesu khandhādinayamārabbha kalāpavasena saṅkhipitvā ‘‘aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenā’’ti addhānavasena santativasena khaṇavasena vā sammasanañāṇena lakkhaṇattayaṃ sammasantassa tesveva paccayavasena khaṇavasena ca udayabbayañāṇena udayabbayaṃ samanupassantassa ca –
    ‘‘Obhāso pīti passaddhi, adhimokkho ca paggaho;
    Sukhaṃ ñāṇamupaṭṭhānamupekkhā ca nikanti ce’’ti. –
    Obhāsādivipassanupakkilesaparipanthapariggahavasena maggāmaggalakkhaṇavavatthānaṃ maggāmaggañāṇadassanavisuddhi nāma.
    54. Tathā paripanthavimuttassa pana tassa udayabbayañāṇato paṭṭhāya yā vānulomā tilakkhaṇaṃ vipassanāparamparāya paṭipajjantassa nava vipassanāñāṇāni paṭipadāñāṇadassanavisuddhi nāma.
    55. Tassevaṃ paṭipajjantassa pana vipassanāparipākamāgamma ‘‘idāni appanā uppajjissatī’’ti bhavaṅgaṃ vocchijjitvā uppannamanodvārāvajjanānantaraṃ dve tīṇi vipassanācittāni yaṃ kiñci aniccādilakkhaṇamārabbha parikammopacārānulomanāmena pavattanti.
    56. Yā sikhāppattā, sā sānulomā saṅkhārupekkhā vuṭṭhānagāminivipassanāti ca pavuccati.
    57. Tato paraṃ gotrabhucittaṃ nibbānamālambitvā puthujjanagottamabhibhavantaṃ, ariyagottamabhisambhontañca pavattati.
    58. Tassānantarameva maggo dukkhasaccaṃ parijānanto samudayasaccaṃ pajahanto, nirodhasaccaṃ sacchikaronto, maggasaccaṃ bhāvanāvasena appanāvīthimotarati.
    59. Tato paraṃ dve tīṇi phalacittāni pavattitvā bhavaṅgapātova hoti, puna bhavaṅgaṃ vocchinditvā paccavekkhaṇañāṇāni pavattanti.
    60. Maggaṃ phalañca nibbānaṃ, paccavekkhati paṇḍito.
    Hīne kilese sese ca, paccavekkhati vāna vā.
    Chabbisuddhikamenevaṃ, bhāvetabbo catubbidho;
    Ñāṇadassanavisuddhi, nāma maggo pavuccati.
    Ayamettha visuddhibhedo.
    Vimokkhabhedo
    61. Tattha anattānupassanā attābhinivesaṃ muñcantī suññatānupassanā nāma vimokkhamukhaṃ hoti.
    62. Aniccānupassanā vipallāsanimittaṃ muñcantī animittānupassanā nāma.
    63. Dukkhānupassanā taṇhāpaṇidhiṃ muñcantī appaṇihitānupassanā nāma.
    64. Tasmā yadi vuṭṭhānagāminivipassanā anattato vipassati, suññato vimokkho nāma hoti maggo.
    65. Yadi aniccato vipassati, animitto vimokkho nāma.
    66. Yadi dukkhato vipassati, appaṇihito vimokkho nāmāti ca maggo vipassanāgamanavasena tīṇi nāmāni labhati, tathā phalañca maggāgamanavasena maggavīthiyaṃ.
    67. Phalasamāpattivīthiyaṃ pana yathāvuttanayena vipassantānaṃ yathāsakaphalamuppajjamānampi vipassanāgamanavaseneva suññatādivimokkhoti ca pavuccati, ārammaṇavasena pana sarasavasena ca nāmattayaṃ sabbattha sabbesampi samameva ca.
    Ayamettha vimokkhabhedo.
    Puggalabhedo
    68. Ettha pana sotāpattimaggaṃ bhāvetvā diṭṭhivicikicchāpahānena pahīnāpāyagamano sattakkhattuparamo sotāpanno nāma hoti.
    69. Sakadāgāmimaggaṃ bhāvetvā rāgadosamohānaṃ tanukarattā sakadāgāmī nāma hoti sakideva imaṃ lokaṃ āgantvā.
    70. Anāgāmimaggaṃ bhāvetvā kāmarāgabyāpādānamanavasesappahānena anāgāmī nāma hoti anāgantvā itthattaṃ.
    71. Arahattamaggaṃ bhāvetvā anavasesakilesappahānena arahā nāma hoti khīṇāsavo loke aggadakkhiṇeyyoti.
    Ayamettha puggalabhedo.
    Samāpattibhedo
    72.Phalasamāpattivīthiyaṃ panettha sabbesampi yathāsakaphalavasena sādhāraṇāva.
    73.Nirodhasamāpattisamāpajjanaṃ pana anāgāmīnañceva arahantānañca labbhati, tattha yathākkamaṃ paṭhamajjhānādimahaggatasamāpattiṃ samāpajjitvā vuṭṭhāya tattha gate saṅkhāradhamme tattha tattheva vipassanto yāva ākiñcaññāyatanaṃ gantvā tato paraṃ adhiṭṭheyyādikaṃ pubbakiccaṃ katvā nevasaññānāsaññāyatanaṃ samāpajjati, tassa dvinnaṃ appanājavanānaṃ parato vocchijjati cittasantati, tato nirodhasamāpanno nāma hoti.
    74. Vuṭṭhānakāle pana anāgāmino anāgāmiphalacittaṃ, arahato arahattaphalacittaṃ ekavārameva pavattitvā bhavaṅgapāto hoti, tato paraṃ paccavekkhaṇañāṇaṃ pavattati.
    Ayamettha samāpattibhedo.
    Niṭṭhito ca vipassanākammaṭṭhānanayo.
    Uyyojanaṃ
    75. Bhāvetabbaṃ paniccevaṃ, bhāvanādvayamuttamaṃ.
    Paṭipattirasassādaṃ, patthayantena sāsaneti.
    Iti abhidhammatthasaṅgahe kammaṭṭhānasaṅgahavibhāgo nāma
    Navamo paricchedo.
    Nigamanaṃ
    (Ka) cārittasobhitavisālakulodayena ,
    Saddhābhivuḍḍhaparisuddhaguṇodayena;
    Nampavhayena paṇidhāya parānukampaṃ,
    Yaṃ patthitaṃ pakaraṇaṃ pariniṭṭhitaṃ taṃ.
    (Kha) puññena tena vipulena tu mūlasomaṃ;
    Dhaññādhivāsamuditoditamāyukantaṃ;
    Paññāvadātaguṇasobhitalajjibhikkhū,
    Maññantu puññavibhavodayamaṅgalāya.
    Iti anuruddhācariyena racitaṃ
    Abhidhammatthasaṅgahaṃ nāma pakaraṇaṃ.
    Namo tassa bhagavato arahato sammāsambuddhassa.
    Abhidhammatthavibhāvinīṭīkā
    Ganthārambhakathā
    (Ka) visuddhakaruṇāñāṇaṃ , buddhaṃ sambuddhapūjitaṃ;
    Dhammaṃ saddhammasambhūtaṃ, natvā saṃghaṃ niraṅgaṇaṃ.
    (Kha) sāriputtaṃ mahātheraṃ, pariyattivisāradaṃ;
    Vanditvā sirasā dhīraṃ, garuṃ gāravabhājanaṃ.
    (Ga) vaṇṇayissaṃ samāsena, abhidhammatthasaṅgahaṃ;
    Ābhidhammikabhikkhūnaṃ, paraṃ pītivivaḍḍhanaṃ.
    (Gha) porāṇehi anekāpi, katā yā pana vaṇṇanā;
    Na tāhi sakkā sabbattha, attho viññātave idha.
    (Ṅa) tasmā līnapadānettha, sādhippāyamahāpayaṃ;
    Vibhāvento samāsena, racayissāmi vaṇṇananti.
    Ganthārambhakathāvaṇṇanā
    1. Paramavicittanayasamannāgataṃ sakasamayasamayantaragahanaviggāhaṇasamatthaṃ suvimalavipulapaññāveyyattiyajananaṃ pakaraṇamidamārabhantoyamācariyo paṭhamaṃ tāva ratanattayapaṇāmābhidheyya karaṇappakārapakaraṇābhidhānapayojanāni dassetuṃ ‘‘sammāsambuddha’’ntyādimāha.
    Ettha hi ‘‘sammāsambuddha…pe… abhivādiyā’’ti iminā ratanattayapaṇāmo vutto, abhidhammatthasaṅgaha’’nti etena abhidheyyakaraṇappakārapakaraṇābhidhānāni abhidhammatthānaṃ idha saṅgahetabbabhāvadassanena tesaṃ iminā samuditena paṭipādetabbabhāvadīpanato, ekattha saṅgayha kathanākāradīpanato, atthānugatasamaññāparidīpanato ca. Payojanaṃ pana saṅgahapadena sāmatthiyato dassitameva abhidhammatthānaṃ ekattha saṅgahe sati taduggahaparipucchādivasena tesaṃ sarūpāvabodhassa, tammūlikāya ca diṭṭhadhammikasamparāyikatthasiddhiyā anāyāsena saṃsijjhanato.
    Tattha ratanattayapaṇāmappayojanaṃ tāva bahudhā papañcenti ācariyā, visesato pana antarāyanivāraṇaṃ paccāsīsanti. Tathā hi vuttaṃ saṅgahakārehi ‘‘tassānubhāvena hatantarāyo’’ti (pārā. aṭṭha. 1.ganthārambhakathā). Ratanattayapaṇāmo hi atthato paṇāmakiriyābhinipphādikā kusalacetanā, sā ca vandaneyyavandakānaṃ khettajjhāsayasampadāhi diṭṭhadhammavedanīyabhūtā yathāladdhasampattinimittakassa kammassa anubalappadānavasena tannibbattitavipākasantatiyā antarāyakarāni upapīḷakaupacchedakakammāni paṭibāhitvā tannidānānaṃ yathādhippetasiddhivibandhakānaṃ rogādiantarāyānamappavattiṃ sādheti. Tasmā pakaraṇārambhe ratanattayapaṇāmakaraṇaṃ yathāraddhapakaraṇassa anantarāyena parisamāpanatthañceva sotūnañca vandanāpubbaṅgamāya paṭipattiyā anantarāyena uggahaṇadhāraṇādisaṃsijjhanatthañca. Abhidheyyakathanaṃ pana viditābhidheyyasseva ganthassa viññūhi uggahaṇādivasena paṭipajjitabbabhāvato. Karaṇappakārappayojanasandassanāni ca sotujanasamussāhajananatthaṃ. Abhidhānakathanaṃ pana vohārasukhatthanti ayamettha samudāyattho. Ayaṃ pana avayavattho – sasaddhammagaṇuttamaṃ atulaṃ sammāsambuddhaṃ abhivādiya abhidhammatthasaṅgahaṃ bhāsissanti sambandho.
    Tattha sammā sāmañca sabbadhamme abhisambuddhoti sammā sambuddho, bhagavā. So hi saṅkhatāsaṅkhatabhedaṃ sakalampi dhammajātaṃ yāthāvasarasalakkhaṇapaṭivedhavasena sammā sayaṃ vicitopacitapāramitāsambhūtena sayambhūñāṇena sāmaṃ bujjhi aññāsi. Yathāha ‘‘sayaṃ abhiññāya kamuddiseyya’’nti (mahāva. 11; ma. ni. 1.285; 2.341; dha. pa. 353), atha vā budhadhātussa jāgaraṇavikasanatthesupi pavattanato sammā sāmañca paṭibuddho anaññapaṭibodhito hutvā sayameva savāsanasammohaniddāya accantaṃ vigato, dinakarakiraṇasamāgamena paramarucirasirisobhaggappattiyā vikasitamiva padumaṃ aggamaggañāṇasamāgamena aparimitaguṇagaṇālaṅkatasabbaññutaññāṇappattiyā sammā sayameva vikasito vikāsamanuppattotyattho. Yathāvuttavacanatthayogepi sammāsambuddhasaddassa bhagavati samaññāvasena pavattattā ‘‘atula’’nti iminā viseseti. Tulāya sammito tulyo, soyeva tulo yakāralopavasena. Atha vā sammitatthe akārapaccayavasena tulāya sammito tulo, na tulo atulo, sīlādīhi guṇehi kenaci asadiso, natthi etassa vā tulo sadisoti atulo sadevake loke aggapuggalabhāvato. Yathāha ‘‘yāvatā, bhikkhave, sattā apadā vā dvipadā vā catuppadā vā…pe… tathāgato tesaṃ aggamakkhāyatī’’tiādi (a. ni. 4.34; 5.32; itivu. 90).
    Ettāvatā ca hetuphalasattūpakārasampadāvasena tīhākārehi bhagavato thomanā katā hoti. Tattha hetusampadā nāma mahākaruṇāsamāyogo bodhisambhārasambharaṇañca . Phalasampadā pana ñāṇapahānaānubhāvarūpakāyasampadāvasena catubbidhā. Tattha sabbaññutaññāṇapadaṭṭhānaṃ maggañāṇaṃ, tammūlakāni ca dasabalādiñāṇāni ñāṇasampadā. Savāsanasakalasaṃkilesānamaccantamanuppādadhammatāpādanaṃ pahānasampadā. Yathicchitanipphādane ādhipaccaṃ ānubhāvasampadā. Sakalalokanayanābhisekabhūtā pana lakkhaṇānubyañjanappaṭimaṇḍitā attabhāvasampatti rūpakāyasampadā nāma. Sattūpakāro pana āsayapayogavasena duvidho. Tattha devadattādīsu virodhisattesupi niccaṃ hitajjhāsayatā, aparipākagatindriyānaṃ indriyaparipākakālāgamanañca āsayo nāma. Tadaññasattānaṃ pana lābhasakkārādinirapekkhacittassa yānattayamukhena sabbadukkhaniyyānikadhammadesanā payogo nāma.
    Tattha purimā dve phalasampadā ‘‘sammāsambuddha’’nti iminā dassitā, itarā pana dve, tathā sattūpakārasampadā ca ‘‘atula’’nti etena, tadupāyabhūtā pana hetusampadā dvīhipi sāmatthiyato dassitā tathāvidhahetubyatirekena tadubhayasampattīnamasambhavato, ahetukatte ca sabbattha tāsaṃ sambhavappasaṅgato.
    Tadevaṃ tividhāvatthāsaṅgahitathomanāpubbaṅgamaṃ buddharatanaṃ vanditvā idāni sesaratanānampi paṇāmamārabhanto āha ‘‘sasaddhammagaṇuttama’’nti. Guṇībhūtānampi hi dhammasaṃghānaṃ abhivādetabbabhāvo sahayogena viññāyati yathā ‘‘saputtadāro āgatoti puttadārassāpi āgamana’’nti.
    Tattha attānaṃ dhārente catūsu apāyesu, vaṭṭadukkhesu ca apatamāne katvā dhāretīti dhammo, catumaggaphalanibbānavasena navavidho, pariyattiyā saha dasavidho vā dhammo. Dhāraṇañca panetassa apāyādinibbattakakilesaviddhaṃsanaṃ, taṃ ariyamaggassa kilesasamucchedakabhāvato, nibbānassa ca ārammaṇabhāvena tassa tadatthasiddhihetutāya nippariyāyato labbhati, phalassa pana kilesānaṃ paṭippassambhanavasena maggānukūlappavattito, pariyattiyā ca tadadhigamahetutāyāti ubhinnampi pariyāyatoti daṭṭhabbaṃ. Sataṃ sappurisānaṃ ariyapuggalānaṃ, santo vā saṃvijjamāno na titthiyaparikappito attā viya paramatthato avijjamāno santo vā pasattho svākkhātatādiguṇayogato na bāhirakadhammo viya ekantanindito dhammoti saddhammo, gaṇo ca so aṭṭhannaṃ ariyapuggalānaṃ samūhabhāvato uttamo ca suppaṭipannatādiguṇavisesayogato, gaṇānaṃ, gaṇesu vā devamanussādi samūhesu uttamo yathāvuttaguṇavasenāti gaṇuttamo, saha saddhammena, gaṇuttamena cāti sasaddhammagaṇuttamo, taṃ sasaddhammagaṇuttamaṃ.
    Abhivādiyāti visesato vanditvā, bhayalābhakulācārādivirahena sakkaccaṃ ādarena kāyavacīmanodvārehi vanditvātyattho. Bhāsissanti kathessāmi. Nibbattitaparamatthabhāvena abhi visiṭṭhā dhammā etthātiādinā abhidhammo, dhammasaṅgaṇīādisattapakaraṇaṃ abhidhammapiṭakaṃ, tattha vuttā atthā abhidhammatthā, te saṅgayhanti ettha, etenāti vā abhidhammatthasaṅgahaṃ.
    Paramatthadhammavaṇṇanā
    2. Evaṃ tāva yathādhippetappayojananimittaṃ ratanattayapaṇāmādikaṃ vidhāya idāni yesaṃ abhidhammatthānaṃ saṅgahaṇavasena idaṃ pakaraṇaṃ paṭṭhapīyati, te tāva saṅkhepato uddisanto āha ‘‘tattha vuttā’’tyādi. Tattha tasmiṃ abhidhamme sabbathā kusalādivasena, khandhādivasena ca vuttā abhidhammatthā paramatthato sammutiṃ ṭhapetvā nibbattitaparamatthavasena cittaṃ viññāṇakkhandho, cetasikaṃ vedanādikkhandhattayaṃ, rūpaṃ bhūtupādāyabhedabhinno rūpakkhandho, nibbānaṃ maggaphalānamārammaṇabhūto asaṅkhatadhammoti evaṃ catudhā catūhākārehi ṭhitāti yojanā. Tattha paramo uttamo aviparīto attho, paramassa vā uttamassa ñāṇassa attho gocaroti paramattho.
    Cintetīti cittaṃ, ārammaṇaṃ vijānātīti attho. Yathāha ‘‘visayavijānanalakkhaṇaṃ citta’’nti (dha. sa. aṭṭha. 1 dhammudesavāraphassapañcamakarāsivaṇṇanā). Satipi hi nissayasamanantarādipaccayena vinā ārammaṇena cittamuppajjatīti tassa taṃlakkhaṇatā vuttā, etena nirārammaṇavādimataṃ paṭikkhittaṃ hoti. Cintenti vā etena karaṇabhūtena sampayuttadhammāti cittaṃ. Atha vā cintanamattaṃ cittaṃ. Yathāpaccayaṃ hi pavattimattameva yadidaṃ sabhāvadhammo nāma. Evañca katvā sabbesampi paramatthadhammānaṃ bhāvasādhanameva nippariyāyato labbhati, kattukaraṇavasena pana nibbacanaṃ pariyāyakathāti daṭṭhabbaṃ. Sakasakakiccesu hi dhammānaṃ attappadhānatāsamāropanena kattubhāvo ca, tadanukūlabhāvena sahajātadhammasamūhe kattubhāvasamāropanena paṭipādetabbadhammassa karaṇattañca pariyāyatova labbhati, tathānidassanaṃ pana dhammasabhāvavinimuttassa kattādino abhāvaparidīpanatthanti veditabbaṃ. Vicittakaraṇāditopi cittasaddatthaṃ papañcenti. Ayaṃ panettha saṅgaho –
    ‘‘Vicittakaraṇā cittaṃ, attano cittatāya vā;
    Citaṃ kammakilesehi, citaṃ tāyati vā tathā;
    Cinoti attasantānaṃ, vicittārammaṇanti cā’’ti.
    Cetasi bhavaṃ tadāyattavuttitāyāti cetasikaṃ. Na hi taṃ cittena vinā ārammaṇaggahaṇasamatthaṃ asati citte sabbena sabbaṃ anuppajjanato, cittaṃ pana kenaci cetasikena vināpi ārammaṇe pavattatīti taṃ cetasikameva cittāyattavuttikaṃ nāma. Tenāha bhagavā ‘‘manopubbaṅgamā dhammā’’ti (dha. pa. 1-2), etena sukhādīnaṃ acetanattaniccattādayo vippaṭipattiyopi paṭikkhittā honti. Cetasi niyuttaṃ vā cetasikaṃ.
    Ruppatīti rūpaṃ, sītuṇhādivirodhipaccayehi vikāramāpajjati, āpādīyatīti vā attho. Tenāha bhagavā ‘‘sītenapi ruppati, uṇhenapi ruppatī’’tyādi (saṃ. ni. 3.79), ruppanañcettha sītādivirodhipaccayasamavāye visadisuppattiyeva. Yadi evaṃ arūpadhammānampi rūpavohāro āpajjatīti? Nāpajjati sītādiggahaṇasāmatthiyato vibhūtatarasseva ruppanassādhippetattā. Itarathā hi ‘‘ruppatī’’ti avisesavacaneneva pariyattanti kiṃ sītādiggahaṇena, taṃ pana sītādinā phuṭṭhassa ruppanaṃ vibhūtataraṃ, tasmā tadevetthādhippetanti ñāpanatthaṃ sītādiggahaṇaṃ kataṃ. Yadi evaṃ kathaṃ brahmaloke rūpavohāro, na hi tattha upaghātakā sītādayo atthīti? Kiñcāpi upaghātakā natthi, anuggāhakā pana atthi, tasmā taṃvasenettha ruppanaṃ sambhavatīti, atha vā taṃsabhāvānativattanato tattha rūpavohāroti alamatippapañcena.
    Bhavābhavaṃ vinanato saṃsibbanato vānasaṅkhātāya taṇhāya nikkhantaṃ, nibbāti vā etena rāgaggiādikoti nibbānaṃ.


    www.tudieu.de