Katame dhammā akusalā?
Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti
domanassasahagataṃ paṭighasampayuttaṃ
rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha,
tasmiṃ samaye phasso hoti,
vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti,
vitakko hoti, vicāro hoti, dukkhaṃ hoti, cittassekaggatā hoti,
vīriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ hoti, domanassindriyaṃ hoti, jīvitindriyaṃ hoti,
micchāsaṅkappo hoti, micchāvāyāmo hoti, micchāsamādhi hoti,
vīriyabalaṃ hoti, samādhibalaṃ hoti, ahirikabalaṃ hoti, anottappabalaṃ hoti,
doso hoti, moho hoti,
byāpādo hoti,
ahirikaṃ hoti, anottappaṃ hoti,
samatho hoti,
paggāho hoti, avikkhepo hoti;
ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā (*)
– ime dhammā akusalā.
|