A Tỳ Đàm - Lớp Zoom với Trung
www.tudieu.de

Paṭighasampayuttacittā


(bấm vào từng nút tâm để xem phân tích trích cú theo chánh tạng Pāḷi - xem bản tiếng Việt)
 

Katame dhammā akusalā?
Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti
domanassasahagataṃ paṭighasampayuttaṃ
rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ
vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha,
tasmiṃ samaye phasso hoti,
vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti,
vitakko hoti, vicāro hoti, dukkhaṃ hoti, cittassekaggatā hoti,
vīriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ hoti, domanassindriyaṃ hoti, jīvitindriyaṃ hoti,
micchāsaṅkappo hoti, micchāvāyāmo hoti, micchāsamādhi hoti,
vīriyabalaṃ hoti, samādhibalaṃ hoti, ahirikabalaṃ hoti, anottappabalaṃ hoti,
doso hoti, moho hoti,
byāpādo hoti,
ahirikaṃ hoti, anottappaṃ hoti,
samatho hoti,
paggāho hoti, avikkhepo hoti;
ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā (*)
– ime dhammā akusalā.

(*) paṭiccasamuppannā arūpino dhammā:
Manasikāra, Adhimokkha, Chanda, Uddhacca
Domanassasahagataṃ paṭighasampayuttaṃ asaṅkhārikamekaṃ,

sasaṅkhārikamekanti

imāni dvepi paṭighasampayuttacittāni nāma.

Abhidhammatthasaṅgaho - 1. Cittaparicchedo

Tâm Tham


A Tỳ Đàm - Lớp Zoom với Trung

© www.tudieu.de